Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 6

Rig Veda Book 4. Hymn 6

Rig Veda Book 4 Hymn 6

ऊर्ध्व ऊ षु णो अध्वरस्य होतर अग्ने तिष्ठ देवताता यजीयान

तवं हि विश्वम अभ्य असि मन्म पर वेधसश चित तिरसि मनीषाम

अमूरो होता नय असादि विक्ष्व अग्निर मन्द्रो विदथेषु परचेताः

ऊर्ध्वम भानुं सवितेवाश्रेन मेतेव धूमं सतभायद उप दयाम

यता सुजूर्णी रातिनी घर्ताची परदक्षिणिद देवतातिम उराणः

उद उ सवरुर नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः

सतीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर जुजुषाणो अस्थात

पर्य अग्निः पशुपा न होता तरिविष्ट्य एति परदिव उराणः

परि तमना मितद्रुर एति होताग्निर मन्द्रो मधुवचा रतावा

दरवन्त्य अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद अभ्राट

भद्रा ते अग्ने सवनीक संद्र्ग घोरस्य सतो विषुणस्य चारुः

न यत ते शोचिस तमसा वरन्त न धवस्मानस तन्व रेप आ धुः

न यस्य सातुर जनितोर अवारि न मातरापितरा नू चिद इष्टौ

अधा मित्रो न सुधितः पावको ऽगनिर दीदाय मानुषीषु विक्षु

दविर यम पञ्च जीजनन संवसानाः सवसारो अग्निम मानुषीषु विक्षु

उषर्बुधम अथर्यो न दन्तं शुक्रं सवासम परशुं न तिग्मम

तव तये अग्ने हरितो घर्तस्ना रोहितास रज्वञ्चः सवञ्चः

अरुषासो वर्षण रजुमुष्का आ देवतातिम अह्वन्त दस्माः

ये ह तये ते सहमाना अयासस तवेषासो अग्ने अर्चयश चरन्ति

शयेनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः

अकारि बरह्म समिधान तुभ्यं शंसात्य उक्थं यजते वय धाः

होतारम अग्निम मनुषो नि षेदुर नमस्यन्त उशिजः शंसम आयोः

rdhva ū ṣu ṇo adhvarasya hotar aghne tiṣṭha devatātā yajīyān

tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām

amūro hotā ny asādi vikṣv aghnir mandro vidatheṣu pracetāḥ

rdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām

yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ

ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumeka


stīrṇe barhiṣi samidhāne aghnā ūrdhvo adhvaryur jujuṣāṇo asthāt

pary aghniḥ paśupā na hotā triviṣṭy eti pradiva urāṇa


pari tmanā mitadrur eti hotāghnir mandro madhuvacā ṛtāvā

dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ


bhadrā te aghne svanīka saṃdṛgh ghorasya sato viṣuṇasya cāruḥ

na yat te śocis tamasā varanta na dhvasmānas tanv repa ā dhu


na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau

adhā mitro na sudhitaḥ pāvako 'ghnir dīdāya mānuṣīṣu vikṣu

dvir yam pañca jījanan saṃvasānāḥ svasāro aghnim mānuṣīṣu vikṣu

uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tighmam

tava tye aghne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ

aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ


ye ha tye te sahamānā ayāsas tveṣāso aghne arcayaś caranti

śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardha


akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy dhāḥ


hotāram aghnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 6