Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 9

Rig Veda Book 4. Hymn 9

Rig Veda Book 4 Hymn 9

अग्ने मर्ळ महां असि य ईम आ देवयुं जनम

इयेथ बर्हिर आसदम

स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः

दूतो विश्वेषाम भुवत

स सद्म परि णीयते होता मन्द्रो दिविष्टिषु

उत पोता नि षीदति

उत गना अग्निर अध्वर उतो गर्हपतिर दमे

उत बरह्मा नि षीदति

वेषि हय अध्वरीयताम उपवक्ता जनानाम

हव्या च मानुषाणाम

वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम

हव्यम मर्तस्य वोळ्हवे

अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः

अस्माकं शर्णुधी हवम

परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः

येन रक्षसि दाशुषः


aghne mṛḷa mahāṃ asi ya īm ā devayuṃ janam

iyetha barhir āsadam

sa mānuṣīṣu dūḷabho vikṣu prāvīr amartyaḥ

dūto viśveṣām bhuvat

sa sadma pari ṇīyate hotā mandro diviṣṭiṣu

uta potā ni ṣīdati

uta ghnā aghnir adhvara uto ghṛhapatir dame

uta brahmā ni ṣīdati

veṣi hy adhvarīyatām upavaktā janānām

havyā ca mānuṣāṇām

veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram

havyam martasya voḷhave

asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅghiraḥ

asmākaṃ śṛudhī havam

pari te dūḷabho ratho 'smāṃ aśnotu viśvataḥ

yena rakṣasi dāśuṣaḥ
chaldean account of genesi| the chaldean account of genesi
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 9