Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 1

Rig Veda Book 5. Hymn 1

Rig Veda Book 5 Hymn 1

अबोध्य अग्निः समिधा जनानाम परति धेनुम इवायतीम उषासम

यह्वा इव पर वयाम उज्जिहानाः पर भानवः सिस्रते नाकम अछ

अबोधि होता यजथाय देवान ऊर्ध्वो अग्निः सुमनाः परातर अस्थात

समिद्धस्य रुशद अदर्शि पाजो महान देवस तमसो निर अमोचि

यद ईं गणस्य रशनाम अजीगः शुचिर अङकते शुचिभिर गोभिर अग्निः

आद दक्षिणा युज्यते वाजयन्त्य उत्तानाम ऊर्ध्वो अधयज जुहूभिः

अग्निम अछा देवयताम मनांसि चक्षूंषीव सूर्ये सं चरन्ति

यद ईं सुवाते उषसा विरूपे शवेतो वाजी जायते अग्रे अह्नाम

जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व अरुषो वनेषु

दमे-दमे सप्त रत्ना दधानो ऽगनिर होता नि षसादा यजीयान

अग्निर होता नय असीदद यजीयान उपस्थे मातुः सुरभा उलोके

युवा कविः पुरुनिष्ठ रतावा धर्ता कर्ष्टीनाम उत मध्य इद्धः

पर णु तयं विप्रम अध्वरेषु साधुम अग्निं होतारम ईळते नमोभिः

आ यस ततान रोदसी रतेन नित्यम मर्जन्ति वाजिनं घर्तेन

मार्जाल्यो मर्ज्यते सवे दमूनाः कविप्रशस्तो अतिथिः शिवो नः

सहस्रश्र्ङगो वर्षभस तदोजा विश्वां अग्ने सहसा परास्य अन्यान

पर सद्यो अग्ने अत्य एष्य अन्यान आविर यस्मै चारुतमो बभूथ

ईळेन्यो वपुष्यो विभावा परियो विशाम अतिथिर मानुषीणाम

तुभ्यम भरन्ति कषितयो यविष्ठ बलिम अग्ने अन्तित ओत दूरात

आ भन्दिष्ठस्य सुमतिं चिकिद्धि बर्हत ते अग्ने महि शर्म भद्रम

आद्य रथम भानुमो भानुमन्तम अग्ने तिष्ठ यजतेभिः समन्तम

विद्वान पथीनाम उर्व अन्तरिक्षम एह देवान हविरद्याय वक्षि

अवोचाम कवये मेध्याय वचो वन्दारु वर्षभाय वर्ष्णे

गविष्ठिरो नमसा सतोमम अग्नौ दिव्ञ्व रुक्मम उरुव्यञ्चम अश्रेत


abodhy aghniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam

yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam acha

abodhi hotā yajathāya devān ūrdhvo aghniḥ sumanāḥ prātar asthāt

samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci

yad īṃ ghaṇasya raśanām ajīghaḥ śucir aṅkte śucibhir ghobhir aghni

d dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhi


aghnim achā devayatām manāṃsi cakṣūṃṣva sūrye saṃ caranti

yad īṃ suvāte uṣasā virūpe śveto vājī jāyate aghre ahnām

janiṣṭa hi jenyo aghre ahnāṃ hito hiteṣv aruṣo vaneṣu

dame-dame sapta ratnā dadhāno 'ghnir hotā ni ṣasādā yajīyān

aghnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā uloke

yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭnām uta madhya iddha


pra ṇu tyaṃ vipram adhvareṣu sādhum aghniṃ hotāram īḷate namobhi

ā
yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena

mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ

sahasraśṛṅgho vṛṣabhas tadojā viśvāṃ aghne sahasā prāsy anyān

pra sadyo aghne aty eṣy anyān āvir yasmai cārutamo babhūtha

ī
enyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām

tubhyam bharanti kṣitayo yaviṣṭha balim aghne antita ota dūrāt

ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te aghne mahi śarma bhadram

ādya ratham bhānumo bhānumantam aghne tiṣṭha yajatebhiḥ samantam

vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi

avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe

ghaviṣṭhiro namasā stomam aghnau divñva rukmam uruvyañcam aśret
bible polyglot| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 1