Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 14

Rig Veda Book 5. Hymn 14

Rig Veda Book 5 Hymn 14

अग्निं सतोमेन बोधय समिधानो अमर्त्यम

हव्या देवेषु नो दधत

तम अध्वरेष्व ईळते देवम मर्ता अमर्त्यम

यजिष्ठम मानुषे जने

तं हि शश्वन्त ईळते सरुचा देवं घर्तश्चुता

अग्निं हव्याय वोळ्हवे

अग्निर जातो अरोचत घनन दस्यूञ जयोतिषा तमः

अविन्दद गा अपः सवः

अग्निम ईळेन्यं कविं घर्तप्र्ष्ठं सपर्यत

वेतु मे शर्णवद धवम

अग्निं घर्तेन वाव्र्धु सतोमेभिर विश्वचर्षणिम

सवाधीभिर वचस्युभिः


aghniṃ stomena bodhaya samidhāno amartyam

havyā deveṣu no dadhat

tam adhvareṣv īḷate devam martā amartyam

yajiṣṭham mānuṣe jane

taṃ hi śaśvanta īḷate srucā devaṃ ghṛtaścutā

aghniṃ havyāya voḷhave

aghnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ

avindad ghā apaḥ sva


aghnim īḷenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata

vetu me śṛṇavad dhavam

aghniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim

svādhībhir vacasyubhiḥ
divinity school book| divinity school book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 14