Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 17

Rig Veda Book 5. Hymn 17

Rig Veda Book 5 Hymn 17

आ यज्ञैर देव मर्त्य इत्था तव्यांसम ऊतये

अग्निं कर्ते सवध्वरे पूरुर ईळीतावसे

अस्य हि सवयशस्तर आसा विधर्मन मन्यसे

तं नाकं चित्रशोचिषम मन्द्रम परो मनीषया

अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा

दिवो न यस्य रेतसा बर्हच छोचन्त्य अर्चयः

अस्य करत्वा विचेतसो दस्मस्य वसु रथ आ

अधा विश्वासु हव्यो ऽगनिर विक्षु पर शस्यते

नू न इद धि वार्यम आसा सचन्त सूरयः

ऊर्जो नपाद अभिष्टये पाहि शग्धि सवस्तय उतैधि पर्त्सु नो वर्धे

ā
yajñair deva martya itthā tavyāṃsam ūtaye

aghniṃ kṛte svadhvare pūrur īḷītāvase

asya hi svayaśastara āsā vidharman manyase

taṃ nākaṃ citraśociṣam mandram paro manīṣayā

asya vāsā u arciṣā ya āyukta tujā ghirā

divo na yasya retasā bṛhac chocanty arcaya


asya kratvā vicetaso dasmasya vasu ratha ā

adhā viśvāsu havyo 'ghnir vikṣu pra śasyate

nū na id dhi vāryam āsā sacanta sūraya

rjo napād abhiṣṭaye pāhi śaghdhi svastaya utaidhi pṛtsu no vṛdhe
ymbols of the five pillars of islam| the bardda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 17