Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 19

Rig Veda Book 5. Hymn 19

Rig Veda Book 5 Hymn 19

अभ्य अवस्थाः पर जायन्ते पर वव्रेर वव्रिश चिकेत

उपस्थे मातुर वि चष्टे

जुहुरे वि चितयन्तो ऽनिमिषं नर्म्णम पान्ति

आ दर्ळ्हाम पुरं विविशुः

आ शवैत्रेयस्य जन्तवो दयुमद वर्धन्त कर्ष्टयः

निष्कग्रीवो बर्हदुक्थ एना मध्वा न वाजयुः

परियं दुग्धं न काम्यम अजामि जाम्योः सचा

घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः

करीळन नो रश्म आ भुवः सम भस्मना वायुना वेविदानः

ता अस्य सन धर्षजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः


abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa

upasthe mātur vi caṣṭe

juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti

ā dṛḷhām puraṃ viviśu

ā
vaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ

niṣkaghrīvo bṛhaduktha enā madhvā na vājayu


priyaṃ dughdhaṃ na kāmyam ajāmi jāmyoḥ sacā

gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabha


krīḷan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ

tā asya san dhṛṣajo na tighmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ
chapter six reason and revolution artist| calvin's institutes vol i chapter xvii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 19