Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 20

Rig Veda Book 5. Hymn 20

Rig Veda Book 5 Hymn 20

यम अग्ने वाजसातम तवं चिन मन्यसे रयिम

तं नो गीर्भिः शरवाय्यं देवत्रा पनया युजम

ये अग्ने नेरयन्ति ते वर्द्धा उग्रस्य शवसः

अप दवेषो अप हवरो ऽनयव्रतस्य सश्चिरे

होतारं तवा वर्णीमहे ऽगने दक्षस्य साधनम

यज्ञेषु पूर्व्यं गिरा परयस्वन्तो हवामहे

इत्था यथा त ऊतये सहसावन दिवे-दिवे

राय रताय सुक्रतो गोभिः षयाम सधमादो वीरैः सयाम सधमादः


yam aghne vājasātama tvaṃ cin manyase rayim

taṃ no ghīrbhiḥ śravāyyaṃ devatrā panayā yujam

ye aghne nerayanti te vṛddhā ughrasya śavasaḥ

apa dveṣo apa hvaro 'nyavratasya saścire

hotāraṃ tvā vṛṇīmahe 'ghne dakṣasya sādhanam

yajñeṣu pūrvyaṃ ghirā prayasvanto havāmahe

itthā yathā ta ūtaye sahasāvan dive-dive

rāya ṛtāya sukrato ghobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ
koran a religion of peace| koran a religion of peace
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 20