Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 23

Rig Veda Book 5. Hymn 23

Rig Veda Book 5 Hymn 23

अग्ने सहन्तम आ भर दयुम्नस्य परासहा रयिम

विश्वा यश चर्षणीर अभ्य रसा वाजेषु सासहत

तम अग्ने पर्तनाषहं रयिं सहस्व आ भर

तवं हि सत्यो अद्भुतो दाता वाजस्य गोमतः

विश्वे हि तवा सजोषसो जनासो वर्क्तबर्हिषः

होतारं सद्मसु परियं वयन्ति वार्या पुरु

स हि षमा विश्वचर्षणिर अभिमाति सहो दधे

अग्न एषु कषयेष्व आ रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि


aghne sahantam ā bhara dyumnasya prāsahā rayim

viśvā yaś carṣaṇīr abhy ṛsā vājeṣu sāsahat

tam aghne pṛtanāṣahaṃ rayiṃ sahasva ā bhara

tvaṃ hi satyo adbhuto dātā vājasya ghomata


viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ

hotāraṃ sadmasu priyaṃ vyanti vāryā puru

sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe

aghna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi
anasazi indians stories and mythology information| anasazi indians stories mythology information
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 23