Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 25

Rig Veda Book 5. Hymn 25

Rig Veda Book 5 Hymn 25

अछा वो अग्निम अवसे देवं गासि स नो वसुः

रासत पुत्र रषूणाम रतावा पर्षति दविषः

स हि सत्यो यम पूर्वे चिद देवासश चिद यम ईधिरे

होतारम मन्द्रजिह्वम इत सुदीतिभिर विभावसुम

स नो धीती वरिष्ठया शरेष्ठया च सुमत्या

अग्ने रायो दिदीहि नः सुव्र्क्तिभिर वरेण्य

अग्निर देवेषु राजत्य अग्निर मर्तेष्व आविशन

अग्निर नो हव्यवाहनो ऽगनिं धीभिः सपर्यत

अग्निस तुविश्रवस्तमं तुविब्रह्माणम उत्तमम

अतूर्तं शरावयत्पतिम पुत्रं ददाति दाशुषे

अग्निर ददाति सत्पतिं सासाह यो युधा नर्भिः

अग्निर अत्यं रघुष्यदं जेतारम अपराजितम

यद वाहिष्ठं तद अग्नये बर्हद अर्च विभावसो

महिषीव तवद रयिस तवद वाजा उद ईरते

तव दयुमन्तो अर्चयो गरावेवोच्यते बर्हत

उतो ते तन्यतुर यथा सवानो अर्त तमना दिवः

एवां अग्निं वसूयवः सहसानं ववन्दिम

स नो विश्वा अति दविषः पर्षन नावेव सुक्रतुः


achā vo aghnim avase devaṃ ghāsi sa no vasuḥ

rāsat putra ṛṣūṇm ṛtāvā parṣati dviṣa


sa hi satyo yam pūrve cid devāsaś cid yam īdhire

hotāram mandrajihvam it sudītibhir vibhāvasum

sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā

aghne rāyo didīhi naḥ suvṛktibhir vareṇya

aghnir deveṣu rājaty aghnir marteṣv āviśan

aghnir no havyavāhano 'ghniṃ dhībhiḥ saparyata

aghnis tuviśravastamaṃ tuvibrahmāṇam uttamam

atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe

aghnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ

aghnir atyaṃ raghuṣyadaṃ jetāram aparājitam

yad vāhiṣṭhaṃ tad aghnaye bṛhad arca vibhāvaso

mahiṣīva tvad rayis tvad vājā ud īrate

tava dyumanto arcayo ghrāvevocyate bṛhat

uto te tanyatur yathā svāno arta tmanā diva


evāṃ aghniṃ vasūyavaḥ sahasānaṃ vavandima

sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 25