Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 27

Rig Veda Book 5. Hymn 27

Rig Veda Book 5 Hymn 27

अनस्वन्ता सत्पतिर मामहे मे गावा चेतिष्ठो असुरो मघोनः

तरैव्र्ष्णो अग्ने दशभिः सहस्रैर वैश्वानर तर्यरुणश चिकेत

यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति

वैश्वानर सुष्टुतो वाव्र्धानो ऽगने यछ तर्यरुणाय शर्म

एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं तरसदस्युः

यो मे गिरस तुविजातस्य पूर्वीर युक्तेनाभि तर्यरुणो गर्णाति

यो म इति परवोचत्य अश्वमेधाय सूरये

ददद रचा सनिं यते ददन मेधाम रतायते

यस्य मा परुषाः शतम उद्धर्षयन्त्य उक्षणः

अश्वमेधस्य दानाः सोमा इव तर्य्र्शिरः

इन्द्राग्नी शतदाव्न्य अश्वमेधे सुवीर्यम

कषत्रं धारयतम बर्हद दिवि सूर्यम इवाजरम


anasvantā satpatir māmahe me ghāvā cetiṣṭho asuro maghonaḥ

traivṛṣṇo aghne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa

yo me śatā ca viṃśatiṃ ca ghonāṃ harī ca yuktā sudhurā dadāti

vaiśvānara suṣṭuto vāvṛdhāno 'ghne yacha tryaruṇāya śarma

evā te aghne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ

yo me ghiras tuvijātasya pūrvīr yuktenābhi tryaruṇo ghṛṇāti

yo ma iti pravocaty aśvamedhāya sūraye

dadad ṛcā saniṃ yate dadan medhām ṛtāyate

yasya mā paruṣāḥ atam uddharṣayanty ukṣaṇaḥ

aśvamedhasya dānāḥ somā iva tryṛśira


indrāghnī śatadāvny aśvamedhe suvīryam

kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram
enneads plotinu| enneads plotinu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 27