Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 28

Rig Veda Book 5. Hymn 28

Rig Veda Book 5 Hymn 28

समिद्धो अग्निर दिवि शोचिर अश्रेत परत्यङङ उषसम उर्विया वि भाति

एति पराची विश्ववारा नमोभिर देवां ईळाना हविषा घर्ताची

समिध्यमानो अम्र्तस्य राजसि हविष कर्ण्वन्तं सचसे सवस्तये

विश्वं स धत्ते दरविणं यम इन्वस्य आतिथ्यम अग्ने नि च धत्त इत पुरः

अग्ने शर्ध महते सौभगाय तव दयुम्नान्य उत्तमानि सन्तु

सं जास्पत्यं सुयमम आ कर्णुष्व शत्रूयताम अभि तिष्ठा महांसि

समिद्धस्य परमहसो ऽगने वन्दे तव शरियम

वर्षभो दयुम्नवां असि सम अध्वरेष्व इध्यसे

समिद्धो अग्न आहुत देवान यक्षि सवध्वर

तवं हि हव्यवाळ असि

आ जुहोता दुवस्यताग्निम परयत्य अध्वरे

वर्णीध्वं हव्यवाहनम


samiddho aghnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti

eti prācī viśvavārā namobhir devāṃ īḷnā haviṣā ghṛtācī

samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye

viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam aghne ni ca dhatta it pura


aghne śardha mahate saubhaghāya tava dyumnāny uttamāni santu

saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi

samiddhasya pramahaso 'ghne vande tava śriyam

vṛṣabho dyumnavāṃ asi sam adhvareṣv idhyase

samiddho aghna āhuta devān yakṣi svadhvara

tvaṃ hi havyavāḷ asi

ā
juhotā duvasyatāghnim prayaty adhvare

vṛṇīdhvaṃ havyavāhanam
voyage bran| voyage of bran
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 28