Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 32

Rig Veda Book 5. Hymn 32

Rig Veda Book 5 Hymn 32

अदर्दर उत्सम अस्र्जो वि खानि तवम अर्णवान बद्बधानां अरम्णाः

महान्तम इन्द्र पर्वतं वि यद वः सर्जो वि धारा अव दानवं हन

तवम उत्सां रतुभिर बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन

अहिं चिद उग्र परयुतं शयानं जघन्वां इन्द्र तविषीम अधत्थाः

तयस्य चिन महतो निर मर्गस्य वधर जघान तविषीभिर इन्द्रः

य एक इद अप्रतिर मन्यमान आद अस्माद अन्यो अजनिष्ट तव्यान

तयं चिद एषां सवधया मदन्तम मिहो नपातं सुव्र्धं तमोगाम

वर्षप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम

तयं चिद अस्य करतुभिर निषत्तम अमर्मणो विदद इद अस्य मर्म

यद ईं सुक्षत्र परभ्र्ता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः

तयं चिद इत्था कत्पयं शयानम असूर्ये तमसि वाव्र्धानम

तं चिन मन्दानो वर्षभः सुतस्योच्चैर इन्द्रो अपगूर्या जघान

उद यद इन्द्रो महते दानवाय वधर यमिष्ट सहो अप्रतीतम

यद ईं वज्रस्य परभ्र्तौ ददाभ विश्वस्य जन्तोर अधमं चकार

तयं चिद अर्णम मधुपं शयानम असिन्वं वव्रम मह्य आदद उग्रः

अपादम अत्रम महता वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचम

को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः

इमे चिद अस्य जरयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते

नय अस्मै देवी सवधितिर जिहीत इन्द्राय गातुर उशतीव येमे

सं यद ओजो युवते विश्वम आभिर अनु सवधाव्ने कषितयो नमन्त

एकं नु तवा सत्पतिम पाञ्चजन्यं जातं शर्णोमि यशसं जनेषु

तम मे जग्र्भ्र आशसो नविष्ठं दोषा वस्तोर हवमानास इन्द्रम

एवा हि तवाम रतुथा यातयन्तम मघा विप्रेभ्यो ददतं शर्णोमि

किं ते बरह्माणो गर्हते सखायो ये तवाया निदधुः कामम इन्द्र


adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṃ aramṇāḥ


mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han

tvam utsāṃ ṛtubhir badbadhānāṃ araṃha ūdhaḥ parvatasya vajrin

ahiṃ cid ughra prayutaṃ śayānaṃ jaghanvāṃ indra taviṣīm adhatthāḥ


tyasya cin mahato nir mṛghasya vadhar jaghāna taviṣībhir indraḥ

ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān

tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamoghām

vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam

tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma

yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ


tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam

taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apaghūryā jaghāna

ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam

yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra

tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ughraḥ

apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam

ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ

ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte

ny asmai devī svadhitir jihīta indrāya ghātur uśatīva yeme

saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta

ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛomi yaśasaṃ janeṣu

tam me jaghṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram

evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛomi

kiṃ te brahmāṇo ghṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra
energy in a magnetic field| magnetic field energy
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 32