Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 34

Rig Veda Book 5. Hymn 34

Rig Veda Book 5 Hymn 34

अजातशत्रुम अजरा सवर्वत्य अनु सवधामिता दस्मम ईयते

सुनोतन पचत बरह्मवाहसे पुरुष्टुताय परतरं दधातन

आ यः सोमेन जठरम अपिप्रतामन्दत मघवा मध्वो अन्धसः

यद ईम मर्गाय हन्तवे महावधः सहस्रभ्र्ष्टिम उशना वधं यमत

यो अस्मै घरंस उत वा य ऊधनि सोमं सुनोति भवति दयुमां अह

अपाप शक्रस ततनुष्टिम ऊहति तनूशुभ्रम मघवा यः कवासखः

यस्यावधीत पितरं यस्य मातरं यस्य शक्रो भरातरं नात ईषते

वेतीद व अस्य परयता यतंकरो न किल्बिषाद ईषते वस्व आकरः

न पञ्चभिर दशभिर वष्ट्य आरभं नासुन्वता सचते पुष्यता चन

जिनाति वेद अमुया हन्ति वा धुनिर आ देवयुम भजति गोमति वरजे

वित्वक्षणः सम्र्तौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वर्धः

इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम आर्यः

सम ईम पणेर अजति भोजनम मुषे वि दाशुषे भजति सूनरं वसु

दुर्गे चन धरियते विश्व आ पुरु जनो यो अस्य तविषीम अचुक्रुधत

सं यज जनौ सुधनौ विश्वशर्धसाव अवेद इन्द्रो मघवा गोषु शुभ्रिषु

युजं हय अन्यम अक्र्त परवेपन्य उद ईं गव्यं सर्जते सत्वभिर धुनिः

सहस्रसाम आग्निवेशिं गर्णीषे शत्रिम अग्न उपमां केतुम अर्यः

तस्मा आपः संयतः पीपयन्त तस्मिन कषत्रम अमवत तवेषम अस्तु


ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate

sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana

ā
yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ

yad īm mṛghāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat

yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṃ aha

apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakha


yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate

vetīd v asya prayatā yataṃkaro na kilbiṣād īṣate vasva ākara


na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana

jināti ved amuyā hanti vā dhunir ā devayum bhajati ghomati vraje

vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ

indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam ārya


sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu

durghe cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat

saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā ghoṣu śubhriṣu

yujaṃ hy anyam akṛta pravepany ud īṃ ghavyaṃ sṛjate satvabhir dhuni


sahasrasām āghniveśiṃ ghṛṇīe śatrim aghna upamāṃ ketum aryaḥ

tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu
oahspe book| oahspe book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 34