Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 38

Rig Veda Book 5. Hymn 38

Rig Veda Book 5 Hymn 38

उरोष ट इन्द्र राधसो विभ्वी रातिः शतक्रतो

अधा नो विश्वचर्षणे दयुम्ना सुक्षत्र मंहय

यद ईम इन्द्र शरवाय्यम इषं शविष्ठ दधिषे

पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम

शुष्मासो ये ते अद्रिवो मेहना केतसापः

उभा देवाव अभिष्टये दिवश च गमश च राजथः

उतो नो अस्य कस्य चिद दक्षस्य तव वर्त्रहन

अस्मभ्यं नर्म्णम आ भरास्मभ्यं नर्मणस्यसे

नू त आभिर अभिष्टिभिस तव शर्मञ छतक्रतो

इन्द्र सयाम सुगोपाः शूर सयाम सुगोपाः


uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato

adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya

yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe

paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram

śuṣmāso ye te adrivo mehanā ketasāpaḥ

ubhā devāv abhiṣṭaye divaś ca ghmaś ca rājatha


uto no asya kasya cid dakṣasya tava vṛtrahan

asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase

nū ta ābhir abhiṣṭibhis tava śarmañ chatakrato

indra syāma sughopāḥ śūra syāma sughopāḥ
appendices of| pagan belief in death
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 38