Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 39

Rig Veda Book 5. Hymn 39

Rig Veda Book 5 Hymn 39

यद इन्द्र चित्र मेहनास्ति तवादातम अद्रिवः

राधस तन नो विदद्वस उभयाहस्त्य आ भर

यन मन्यसे वरेण्यम इन्द्र दयुक्षं तद आ भर

विद्याम तस्य ते वयम अकूपारस्य दावने

यत ते दित्सु परराध्यम मनो अस्ति शरुतम बर्हत

तेन दर्ळ्हा चिद अद्रिव आ वाजं दर्षि सातये

मंहिष्ठं वो मघोनां राजानं चर्षणीनाम

इन्द्रम उप परशस्तये पूर्वीभिर जुजुषे गिरः

अस्मा इत काव्यं वच उक्थम इन्द्राय शंस्यम

तस्मा उ बरह्मवाहसे गिरो वर्धन्त्य अत्रयो गिरः शुम्भन्त्य अत्रयः


yad indra citra mehanāsti tvādātam adrivaḥ

rādhas tan no vidadvasa ubhayāhasty ā bhara

yan manyase vareṇyam indra dyukṣaṃ tad ā bhara

vidyāma tasya te vayam akūpārasya dāvane

yat te ditsu prarādhyam mano asti śrutam bṛhat

tena dṛḷhā cid adriva ā vājaṃ darṣi sātaye

maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām

indram upa praśastaye pūrvībhir jujuṣe ghira


asmā it kāvyaṃ vaca uktham indrāya śaṃsyam

tasmā u brahmavāhase ghiro vardhanty atrayo ghiraḥ śumbhanty atrayaḥ
chapter xiii plus 44| as a comparative study
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 39