Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 42

Rig Veda Book 5. Hymn 42

Rig Veda Book 5 Hymn 42

पर शंतमा वरुणं दीधिती गीर मित्रम भगम अदितिं नूनम अश्याः

पर्षद्योनिः पञ्चहोता शर्णोत्व अतूर्तपन्था असुरो मयोभुः

परति मे सतोमम अदितिर जग्र्भ्यात सूनुं न माता हर्द्यं सुशेवम

बरह्म परियं देवहितं यद अस्त्य अहम मित्रे वरुणे यन मयोभु

उद ईरय कवितमं कवीनाम उनत्तैनम अभि मध्वा घर्तेन

स नो वसूनि परयता हितानि चन्द्राणि देवः सविता सुवाति

सम इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर हरिवः सं सवस्ति

सम बरह्मणा देवहितं यद अस्ति सं देवानां सुमत्या यज्ञियानाम

देवो भगः सविता रायो अंश इन्द्रो वर्त्रस्य संजितो धनानाम

रभुक्षा वाज उत वा पुरंधिर अवन्तु नो अम्र्तासस तुरासः

मरुत्वतो अप्रतीतस्य जिष्णोर अजूर्यतः पर बरवामा कर्तानि

न ते पूर्वे मघवन नापरासो न वीर्यं नूतनः कश चनाप

उप सतुहि परथमं रत्नधेयम बर्हस्पतिं सनितारं धनानाम

यः शंसते सतुवते शम्भविष्ठः पुरूवसुर आगमज जोहुवानम

तवोतिभिः सचमाना अरिष्टा बर्हस्पते मघवानः सुवीराः

ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास तेषु रायः

विसर्माणं कर्णुहि वित्तम एषां ये भुञ्जते अप्र्णन्तो न उक्थैः

अपव्रतान परसवे वाव्र्धानान बरह्मद्विषः सूर्याद यावयस्व

य ओहते रक्षसो देववीताव अचक्रेभिस तम मरुतो नि यात

यो वः शमीं शशमानस्य निन्दात तुछ्यान कामान करते सिष्विदानः

तम उ षटुहि यः सविषुः सुधन्वा यो विश्वस्य कषयति भेषजस्य

यक्ष्वा महे सौमनसाय रुद्रं नमोभिर देवम असुरं दुवस्य

दमूनसो अपसो ये सुहस्ता वर्ष्णः पत्नीर नद्यो विभ्वतष्टाः

सरस्वती बर्हद्दिवोत राका दशस्यन्तीर वरिवस्यन्तु शुभ्राः

पर सू महे सुशरणाय मेधां गिरम भरे नव्यसीं जायमानाम

य आहना दुहितुर वक्षणासु रूपा मिनानो अक्र्णोद इदं नः

पर सुष्टुति सतनयन्तं रुवन्तम इळस पतिं जरितर नूनम अश्याः

यो अब्दिमां उदनिमां इयर्ति पर विद्युता रोदसी उक्षमाणः

एष सतोमो मारुतं शर्धो अछा रुद्रस्य सूनूंर युवन्यूंर उद अश्याः

कामो राये हवते मा सवस्त्य उप सतुहि पर्षदश्वां अयासः

परैष सतोमः पर्थिवीम अन्तरिक्षं वनस्पतींर ओषधी राये अश्याः

देवो-देवः सुहवो भूतु मह्यम मा नो माता पर्थिवी दुर्मतौ धात

उरौ देवा अनिबाधे सयाम

सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम

आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि


pra śaṃtamā varuṇaṃ dīdhitī ghīr mitram bhagham aditiṃ nūnam aśyāḥ


pṛṣadyoniḥ pañcahotā śṛotv atūrtapanthā asuro mayobhu


prati me stomam aditir jaghṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam

brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu

ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena

sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti

sam indra ṇo manasā neṣi ghobhiḥ saṃ sūribhir harivaḥ saṃ svasti

sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām

devo bhaghaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām

ṛbhukṣā vāja uta vā puraṃdhir avantu no amṛtāsas turāsa


marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni

na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa

upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām

yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āghamaj johuvānam

tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ


ye aśvadā uta vā santi ghodā ye vastradāḥ subhaghās teṣu rāya


visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ

apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva

ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta

yo vaḥ śamīṃ śaśamānasya nindāt tuchyān kāmān karate siṣvidāna


tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya

yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya

damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ


sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ


pra sū mahe suśaraṇāya medhāṃ ghiram bhare navyasīṃ jāyamānām

ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ na


pra suṣṭuti stanayantaṃ ruvantam iḷas patiṃ jaritar nūnam aśyāḥ


yo abdimāṃ udanimāṃ iyarti pra vidyutā rodasī ukṣamāṇa


eṣa stomo mārutaṃ śardho achā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ


kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṃ ayāsa


praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ


devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt

urau devā anibādhe syāma

sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema

ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni
ixth decade called| temple of the ocean king part 3
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 42