Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 44

Rig Veda Book 5. Hymn 44

Rig Veda Book 5 Hymn 44

तम परत्नथा पूर्वथा विश्वथेमथा जयेष्ठतातिम बर्हिषदं सवर्विदम

परतीचीनं वर्जनं दोहसे गिराशुं जयन्तम अनु यासु वर्धसे

शरिये सुद्र्शीर उपरस्य याः सवर विरोचमानः ककुभाम अचोदते

सुगोपा असि न दभाय सुक्रतो परो मायाभिर रत आस नाम ते

अत्यं हविः सचते सच च धातु चारिष्टगातुः स होता सहोभरिः

परसर्स्राणो अनु बर्हिर वर्षा शिशुर मध्ये युवाजरो विस्रुहा हितः

पर व एते सुयुजो यामन्न इष्टये नीचीर अमुष्मै यम्य रताव्र्धः

सुयन्तुभिः सर्वशासैर अभीशुभिः करिविर नामानि परवणे मुषायति

संजर्भुराणस तरुभिः सुतेग्र्भं वयाकिनं चित्तगर्भासु सुस्वरुः

धारवाकेष्व रजुगाथ शोभसे वर्धस्व पत्नीर अभि जीवो अध्वरे

याद्र्ग एव दद्र्शे ताद्र्ग उच्यते सं छायया दधिरे सिध्रयाप्स्व आ

महीम अस्मभ्यम उरुषाम उरु जरयो बर्हत सुवीरम अनपच्युतं सहः

वेत्य अग्रुर जनिवान वा अति सप्र्धः समर्यता मनसा सूर्यः कविः

घरंसं रक्षन्तम परि विश्वतो गयम अस्माकं शर्म वनवत सवावसुः

जयायांसम अस्य यतुनस्य केतुन रषिस्वरं चरति यासु नाम ते

याद्र्श्मिन धायि तम अपस्यया विदद य उ सवयं वहते सो अरं करत

समुद्रम आसाम अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न आयता

अत्रा न हार्दि करवणस्य रेजते यत्रा मतिर विद्यते पूतबन्धनी

स हि कषत्रस्य मनसस्य चित्तिभिर एवावदस्य यजतस्य सध्रेः

अवत्सारस्य सप्र्णवाम रण्वभिः शविष्ठं वाजं विदुषा चिद अर्ध्यम

शयेन आसाम अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः

सम अन्यम-अन्यम अर्थयन्त्य एतवे विदुर विषाणम परिपानम अन्ति ते

सदाप्र्णो यजतो वि दविषो वधीद बाहुव्र्क्तः शरुतवित तर्यो वः सचा

उभा स वरा परत्य एति भाति च यद ईं गणम भजते सुप्रयावभिः

सुतम्भरो यजमानस्य सत्पतिर विश्वासाम ऊधः स धियाम उदञ्चनः

भरद धेनू रसवच छिश्रिये पयो ऽनुब्रुवाणो अध्य एति न सवपन

यो जागार तम रचः कामयन्ते यो जागार तम उ सामानि यन्ति

यो जागार तम अयं सोम आह तवाहम अस्मि सख्ये नयोकाः

अग्निर जागार तम रचः कामयन्ते ऽगनिर जागार तम उ सामानि यन्ति

अग्निर जागार तम अयं सोम आह तवाहम अस्मि सख्ये नयोकाः


tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṃ svarvidam

pratīcīnaṃ vṛjanaṃ dohase ghirāśuṃ jayantam anu yāsu vardhase

śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate

sughopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te

atyaṃ haviḥ sacate sac ca dhātu cāriṣṭaghātuḥ sa hotā sahobhariḥ

prasarsrāṇo anu barhir vṛṣā iśur madhye yuvājaro visruhā hita


pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ

suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati

saṃjarbhurāṇas tarubhiḥ suteghṛbhaṃ vayākinaṃ cittagharbhāsu susvaruḥ

dhāravākeṣv ṛjughātha śobhase vardhasva patnīr abhi jīvo adhvare

yādṛgh eva dadṛśe tādṛgh ucyate saṃ chāyayā dadhire sidhrayāpsv ā

mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ saha


vety aghrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ

ghraṃsaṃ rakṣantam pari viśvato ghayam asmākaṃ śarma vanavat svāvasu


jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te

yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat

samudram āsām ava tasthe aghrimā na riṣyati savanaṃ yasminn āyatā

atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī

sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ

avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam

śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ

sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te

sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā

ubhā sa varā praty eti bhāti ca yad īṃ ghaṇam bhajate suprayāvabhi


sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ

bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan

yo jāghāra tam ṛcaḥ kāmayante yo jāghāra tam u sāmāni yanti

yo jāghāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ


aghnir jāghāra tam ṛcaḥ kāmayante 'ghnir jāghāra tam u sāmāni yanti

aghnir jāghāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 44