Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 47

Rig Veda Book 5. Hymn 47

Rig Veda Book 5 Hymn 47

परयुञ्जती दिव एति बरुवाणा मही माता दुहितुर बोधयन्ती

आविवासन्ती युवतिर मनीषा पित्र्भ्य आ सदने जोहुवाना

अजिरासस तदप ईयमाना आतस्थिवांसो अम्र्तस्य नाभिम

अनन्तास उरवो विश्वतः सीम परि दयावाप्र्थिवी यन्ति पन्थाः

उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम पितुर आ विवेश

मध्ये दिवो निहितः पर्श्निर अश्मा वि चक्रमे रजसस पात्य अन्तौ

चत्वार ईम बिभ्रति कषेमयन्तो दश गर्भं चरसे धापयन्ते

तरिधातवः परमा अस्य गावो दिवश चरन्ति परि सद्यो अन्तान

इदं वपुर निवचनं जनासश चरन्ति यन नद्यस तस्थुर आपः

दवे यद ईम बिभ्र्तो मातुर अन्ये इहेह जाते यम्य्र सबन्धू

वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति

उपप्रक्षे वर्षणो मोदमाना दिवस पथा वध्वो यन्त्य अछ

तद अस्तु मित्रावरुणा तद अग्ने शं योर अस्मभ्यम इदम अस्तु शस्तम

अशीमहि गाधम उत परतिष्ठां नमो दिवे बर्हते सादनाय


prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī

vivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā

ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim

anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ


ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa

madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau

catvāra īm bibhrati kṣemayanto daśa gharbhaṃ carase dhāpayante

tridhātavaḥ paramā asya ghāvo divaś caranti pari sadyo antān

idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ

dve yad īm bibhṛto mātur anye iheha jāte yamyṛ sabandhū

vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti

upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty acha

tad astu mitrāvaruṇā tad aghne śaṃ yor asmabhyam idam astu śastam

aśīmahi ghādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 47