Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 54

Rig Veda Book 5. Hymn 54

Rig Veda Book 5 Hymn 54

पर शर्धाय मारुताय सवभानव इमां वाचम अनजा पर्वतच्युते

घर्मस्तुभे दिव आ पर्ष्ठयज्वने दयुम्नश्रवसे महि नर्म्णम अर्चत

पर वो मरुतस तविषा उदन्यवो वयोव्र्धो अश्वयुजः परिज्रयः

सं विद्युता दधति वाशति तरितः सवरन्त्य आपो ऽवना परिज्रयः

विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः

अब्दया चिन मुहुर आ हरादुनीव्र्त सतनयदमा रभसा उदोजसः

वय अक्तून रुद्रा वय अहानि शिक्वसो वय अन्तरिक्षं वि रजांसि धूतयः

वि यद अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ

तद वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम

एता न यामे अग्र्भीतशोचिषो ऽनश्वदां यन नय अयातना गिरिम

अभ्राजि शर्धो मरुतो यद अर्णसम मोषथा वर्क्षं कपनेव वेधसः

अध समा नो अरमतिं सजोषसश चक्षुर इव यन्तम अनु नेषथा सुगम

न स जीयते मरुतो न हन्यते न सरेधति न वयथते न रिष्यति

नास्य राय उप दस्यन्ति नोतय रषिं वा यं राजानं वा सुषूदथ

नियुत्वन्तो गरामजितो यथा नरो ऽरयमणो न मरुतः कबन्धिनः

पिन्वन्त्य उत्सं यद इनासो अस्वरन वय उन्दन्ति पर्थिवीम मध्वो अन्धसा

परवत्वतीयम पर्थिवी मरुद्भ्यः परवत्वती दयौर भवति परयद्भ्यः

परवत्वतीः पथ्य्र अन्तरिक्ष्याः परवत्वन्तः पर्वता जीरदानवः

यन मरुतः सभरसः सवर्णरः सूर्य उदिते मदथा दिवो नरः

न वो ऽशवाः शरथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम अश्नुथ

अंसेषु व रष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः

अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः

तं नाकम अर्यो अग्र्भीतशोचिषं रुशत पिप्पलम मरुतो वि धूनुथ

सम अच्यन्त वर्जनातित्विषन्त यत सवरन्ति घोषं विततम रतायवः

युष्मादत्तस्य मरुतो विचेतसो रायः सयाम रथ्यो वयस्वतः

न यो युछति तिष्यो यथा दिवो ऽसमे रारन्त मरुतः सहस्रिणम

यूयं रयिम मरुत सपार्हवीरं यूयम रषिम अवथ सामविप्रम

यूयम अर्वन्तम भरताय वाजं यूयं धत्थ राजानं शरुष्टिमन्तम

तद वो यामि दरविणं सद्यूतयो येना सवर ण ततनाम नॄंर अभि

इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः


pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute

gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata

pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ

saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijraya


vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ

abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasa


vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ

vi yad ajrāṃ ajatha nāva īṃ yathā vi durghāṇi maruto nāha riṣyatha

tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam

etā na yāme aghṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā ghirim

abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ

adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugham

na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati

nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha

niyutvanto ghrāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ

pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā

pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ

pravatvatīḥ pathyṛ antarikṣyāḥ pravatvantaḥ parvatā jīradānava


yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ

na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha

aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ

aghnibhrājaso vidyuto ghabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ


taṃ nākam aryo aghṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha

sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyava


yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ

na yo yuchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam

yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram

yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam

tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi

idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ
polyglot bible| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 54