Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 55

Rig Veda Book 5. Hymn 55

Rig Veda Book 5 Hymn 55

परयज्यवो मरुतो भराजद्र्ष्टयो बर्हद वयो दधिरे रुक्मवक्षसः

ईयन्ते अश्वैः सुयमेभिर आशुभिः शुभं याताम अनु रथा अव्र्त्सत

सवयं दधिध्वे तविषीं यथा विद बर्हन महान्त उर्विया वि राजथ

उतान्तरिक्षम ममिरे वय ओजसा शुभं याताम अनु रथा अव्र्त्सत

साकं जाताः सुभ्वः साकम उक्षिताः शरिये चिद आ परतरं वाव्र्धुर नरः

विरोकिणः सूर्यस्येव रश्मयः शुभं याताम अनु रथा अव्र्त्सत

आभूषेण्यं वो मरुतो महित्वनं दिद्र्क्षेण्यं सूर्यस्येव चक्षणम

उतो अस्मां अम्र्तत्वे दधातन शुभं याताम अनु रथा अव्र्त्सत

उद ईरयथा मरुतः समुद्रतो यूयं वर्ष्टिं वर्षयथा पुरीषिणः

न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम अनु रथा अव्र्त्सत

यद अश्वान धूर्षु पर्षतीर अयुग्ध्वं हिरण्ययान परत्य अत्कां अमुग्ध्वम

विश्वा इत सप्र्धो मरुतो वय अस्यथ शुभं याताम अनु रथा अव्र्त्सत

न पर्वता न नद्यो वरन्त वो यत्राचिध्वम मरुतो गछथेद उ तत

उत दयावाप्र्थिवी याथना परि शुभं याताम अनु रथा अव्र्त्सत

यत पूर्व्यम मरुतो यच च नूतनं यद उद्यते वसवो यच च शस्यते

विश्वस्य तस्य भवथा नवेदसः शुभं याताम अनु रथा अव्र्त्सत

मर्ळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन

अधि सतोत्रस्य सख्यस्य गातन शुभं याताम अनु रथा अव्र्त्सत

यूयम अस्मान नयत वस्यो अछा निर अंहतिभ्यो मरुतो गर्णानाः

जुषध्वं नो हव्यदातिं यजत्रा वयं सयाम पतयो रयीणाम


prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasa

yante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata

svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha

utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata

sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ

virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata

ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam

uto asmāṃ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata

ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ

na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata

yad aśvān dhūrṣu pṛṣatīr ayughdhvaṃ hiraṇyayān praty atkāṃ amughdhvam

viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata

na parvatā na nadyo varanta vo yatrācidhvam maruto ghachathed u tat

uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata

yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate

viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata

mṛḷata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana

adhi stotrasya sakhyasya ghātana śubhaṃ yātām anu rathā avṛtsata

yūyam asmān nayata vasyo achā nir aṃhatibhyo maruto ghṛṇānāḥ


juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām
ezra in the bible| ezra in the bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 55