Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 6

Rig Veda Book 5. Hymn 6

Rig Veda Book 5 Hymn 6

अग्निं तम मन्ये यो वसुर अस्तं यं यन्ति धेनवः

अस्तम अर्वन्त आशवो ऽसतं नित्यासो वाजिन इषं सतोत्र्भ्य आ भर

सो अग्निर यो वसुर गर्णे सं यम आयन्ति धेनवः

सम अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं सतोत्र्भ्य आ भर

अग्निर हि वाजिनं विशे ददाति विश्वचर्षणिः

अग्नी राये सवाभुवं स परीतो याति वार्यम इषं सतोत्र्भ्य आ भर

आ ते अग्न इधीमहि दयुमन्तं देवाजरम

यद ध सया ते पनीयसी समिद दीदयति दयवीषं सतोत्र्भ्य आ भर

आ ते अग्न रचा हविः शुक्रस्य शोचिषस पते

सुश्चन्द्र दस्म विश्पते हव्यवाट तुभ्यं हूयत इषं सतोत्र्भ्य आ भर

परो तये अग्नयो ऽगनिषु विश्वम पुष्यन्ति वार्यम

ते हिन्विरे त इन्विरे त इषण्यन्त्य आनुषग इषं सतोत्र्भ्य आ भर

तव तये अग्ने अर्चयो महि वराधन्त वाजिनः

ये पत्वभिः शफानां वरजा भुरन्त गोनाम इषं सतोत्र्भ्य आ भर

नवा नो अग्न आ भर सतोत्र्भ्यः सुक्षितीर इषः

ते सयाम य आन्र्चुस तवादूतासो दमे-दम इषं सतोत्र्भ्य आ भर

उभे सुश्चन्द्र सर्पिषो दर्वी शरीणीष आसनि

उतो न उत पुपूर्या उक्थेषु शवसस पत इषं सतोत्र्भ्य आ भर

एवां अग्निम अजुर्यमुर गीर्भिर यज्ञेभिर आनुषक

दधद अस्मे सुवीर्यम उत तयद आश्वश्व्यम इषं सतोत्र्भ्य आ भर


aghniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ

astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara

so aghnir yo vasur ghṛṇe saṃ yam āyanti dhenavaḥ

sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara

aghnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ

aghnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara

ā
te aghna idhīmahi dyumantaṃ devājaram

yad dha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara

ā
te aghna ṛcā haviḥ śukrasya śociṣas pate

suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara

pro tye aghnayo 'ghniṣu viśvam puṣyanti vāryam

te hinvire ta invire ta iṣaṇyanty ānuṣagh iṣaṃ stotṛbhya ā bhara

tava tye aghne arcayo mahi vrādhanta vājinaḥ

ye patvabhiḥ śaphānāṃ vrajā bhuranta ghonām iṣaṃ stotṛbhya ā bhara

navā no aghna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ

te syāma ya ānṛcus tvādūtāso dame-dama iṣaṃ stotṛbhya ā bhara

ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani

uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara

evāṃ aghnim ajuryamur ghīrbhir yajñebhir ānuṣak

dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara
pagan belief| pagan belief
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 6