Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 62

Rig Veda Book 5. Hymn 62

Rig Veda Book 5 Hymn 62

रतेन रतम अपिहितं धरुवं वां सूर्यस्य यत्र विमुचन्त्य अश्वान

दश शता सह तस्थुस तद एकं देवानां शरेष्ठं वपुषाम अपश्यम

तत सु वाम मित्रावरुणा महित्वम ईर्मा तस्थुषीर अहभिर दुदुह्रे

विश्वाः पिन्वथः सवसरस्य धेना अनु वाम एकः पविर आ ववर्त

अधारयतम पर्थिवीम उत दयाम मित्रराजाना वरुणा महोभिः

वर्धयतम ओषधीः पिन्वतं गा अव वर्ष्टिं सर्जतं जीरदानू

आ वाम अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व अर्वाक

घर्तस्य निर्णिग अनु वर्तते वाम उप सिन्धवः परदिवि कषरन्ति

अनु शरुताम अमतिं वर्धद उर्वीम बर्हिर इव यजुषा रक्षमाणा

नमस्वन्ता धर्तदक्षाधि गर्ते मित्रासाथे वरुणेळास्व अन्तः

अक्रविहस्ता सुक्र्ते परस्पा यं तरासाथे वरुणेळास्व अन्तः

राजाना कषत्रम अह्र्णीयमाना सहस्रस्थूणम बिभ्र्थः सह दवौ

हिरण्यनिर्णिग अयो अस्य सथूणा वि भराजते दिव्य अश्वाजनीव

भद्रे कषेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य

हिरण्यरूपम उषसो वयुष्टाव अयस्थूणम उदिता सूर्यस्य

आ रोहथो वरुण मित्र गर्तम अतश चक्षाथे अदितिं दितिं च

यद बंहिष्ठं नातिविधे सुदानू अछिद्रं शर्म भुवनस्य गोपा

तेन नो मित्रावरुणाव अविष्टं सिषासन्तो जिगीवांसः सयाम

tena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān

daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam

tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre

viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta

adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ

vardhayatam oṣadhīḥ pinvataṃ ghā ava vṛṣṭiṃ sṛjataṃ jīradānū

ā
vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk

ghṛtasya nirṇigh anu vartate vām upa sindhavaḥ pradivi kṣaranti

anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā


namasvantā dhṛtadakṣādhi gharte mitrāsāthe varuṇeḷāsv anta


akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeḷāsv antaḥ

rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau

hiraṇyanirṇigh ayo asya sthūṇā vi bhrājate divy aśvājanīva

bhadre kṣetre nimitā tilvile vā sanema madhvo adhighartyasya

hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya

ā rohatho varuṇa mitra ghartam ataś cakṣāthe aditiṃ ditiṃ ca

yad baṃhiṣṭhaṃ nātividhe sudānū achidraṃ śarma bhuvanasya ghopā

tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jighīvāṃsaḥ syāma
croll of wisdom| atan condemnation
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 62