Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 65

Rig Veda Book 5. Hymn 65

Rig Veda Book 5 Hymn 65

यश चिकेत स सुक्रतुर देवत्रा स बरवीतु नः

वरुणो यस्य दर्शतो मित्रो वा वनते गिरः

ता हि शरेष्ठवर्चसा राजाना दीर्घश्रुत्तमा

ता सत्पती रताव्र्ध रतावाना जने-जने

ता वाम इयानो ऽवसे पूर्वा उप बरुवे सचा

सवश्वासः सु चेतुना वाजां अभि पर दावने

मित्रो अंहोश चिद आद उरु कषयाय गातुं वनते

मित्रस्य हि परतूर्वतः सुमतिर अस्ति विधतः

वयम मित्रस्यावसि सयाम सप्रथस्तमे

अनेहसस तवोतयः सत्रा वरुणशेषसः

युवम मित्रेमं जनं यतथः सं च नयथः

मा मघोनः परि खयतम मो अस्माकम रषीणां गोपीथे न उरुष्यतम


yaś ciketa sa sukratur devatrā sa bravītu naḥ

varuṇo yasya darśato mitro vā vanate ghira


tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā

tā satpatī ṛtāvṛdha ṛtāvānā jane-jane

tā vām iyāno 'vase pūrvā upa bruve sacā

svaśvāsaḥ su cetunā vājāṃ abhi pra dāvane

mitro aṃhoś cid ād uru kṣayāya ghātuṃ vanate

mitrasya hi pratūrvataḥ sumatir asti vidhata


vayam mitrasyāvasi syāma saprathastame

anehasas tvotayaḥ satrā varuṇaśeṣasa


yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ

mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ ghopīthe na uruṣyatam
myths and text| tlingit myths and text
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 65