Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 66

Rig Veda Book 5. Hymn 66

Rig Veda Book 5 Hymn 66

आ चिकितान सुक्रतू देवौ मर्त रिशादसा

वरुणाय रतपेशसे दधीत परयसे महे

ता हि कषत्रम अविह्रुतं सम्यग असुर्यम आशाते

अध वरतेव मानुषं सवर ण धायि दर्शतम

ता वाम एषे रथानाम उर्वीं गव्यूतिम एषाम

रातहव्यस्य सुष्टुतिं दध्र्क सतोमैर मनामहे

अधा हि काव्या युवं दक्षस्य पूर्भिर अद्भुता

नि केतुना जनानां चिकेथे पूतदक्षसा

तद रतम पर्थिवि बर्हच छरवेष रषीणाम

जरयसानाव अरम पर्थ्व अति कषरन्ति यामभिः

आ यद वाम ईयचक्षसा मित्र वयं च सूरयः

वयचिष्ठे बहुपाय्ये यतेमहि सवराज्ये

ā
cikitāna sukratū devau marta riśādasā

varuṇāya ṛtapeśase dadhīta prayase mahe

tā hi kṣatram avihrutaṃ samyagh asuryam āśāte

adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam

tā vām eṣe rathānām urvīṃ ghavyūtim eṣām

rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe

adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā

ni ketunā janānāṃ cikethe pūtadakṣasā

tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇm

jrayasānāv aram pṛthv ati kṣaranti yāmabhi

ā
yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ

vyaciṣṭhe bahupāyye yatemahi svarājye
bellows breath breath kundalini victory| physiological effect obesity
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 66