Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 74

Rig Veda Book 5. Hymn 74

Rig Veda Book 5 Hymn 74

कूष्ठो देवाव अश्विनाद्या दिवो मनावसू

तच छरवथो वर्षण्वसू अत्रिर वाम आ विवासति

कुह तया कुह नु शरुता दिवि देवा नासत्या

कस्मिन्न आ यतथो जने को वां नदीनां सचा

कं याथः कं ह गछथः कम अछा युञ्जाथे रथम

कस्य बरह्माणि रण्यथो वयं वाम उश्मसीष्टये

पौरं चिद धय उदप्रुतम पौर पौराय जिन्वथः

यद ईं गर्भीततातये सिंहम इव दरुहस पदे

पर चयवानाज जुजुरुषो वव्रिम अत्कं न मुञ्चथः

युवा यदी कर्थः पुनर आ कामम रण्वे वध्वः

अस्ति हि वाम इह सतोता समसि वां संद्र्शि शरिये

नू शरुतम म आ गतम अवोभिर वाजिनीवसू

को वाम अद्य पुरूणाम आ वव्ने मर्त्यानाम

को विप्रो विप्रवाहसा को यज्ञैर वाजिनीवसू

आ वां रथो रथानां येष्ठो यात्व अश्विना

पुरू चिद अस्मयुस तिर आङगूषो मर्त्येष्व आ

शम ऊ षु वाम मधूयुवास्माकम अस्तु चर्क्र्तिः

अर्वाचीना विचेतसा विभिः शयेनेव दीयतम

अश्विना यद ध कर्हि चिच छुश्रूयातम इमं हवम

वस्वीर ऊ षु वाम भुजः पर्ञ्चन्ति सु वाम पर्चः


kūṣṭho devāv aśvinādyā divo manāvasū

tac chravatho vṛṣaṇvasū atrir vām ā vivāsati

kuha tyā kuha nu śrutā divi devā nāsatyā

kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā

kaṃ yāthaḥ kaṃ ha ghachathaḥ kam achā yuñjāthe ratham

kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye

pauraṃ cid dhy udaprutam paura paurāya jinvathaḥ

yad īṃ ghṛbhītatātaye siṃham iva druhas pade

pra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ

yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhva


asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye

nū śrutam ma ā ghatam avobhir vājinīvasū

ko vām adya purūṇām ā vavne martyānām

ko vipro vipravāhasā ko yajñair vājinīvasū

ā
vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā

purū cid asmayus tira āṅghūṣo martyeṣv ā

am ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ

arvācīnā vicetasā vibhiḥ śyeneva dīyatam

aśvinā yad dha karhi cic chuśrūyātam imaṃ havam

vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 74