Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 76

Rig Veda Book 5. Hymn 76

Rig Veda Book 5 Hymn 76

आ भात्य अग्निर उषसाम अनीकम उद विप्राणां देवया वाचो अस्थुः

अर्वाञ्चा नूनं रथ्येह यातम पीपिवांसम अश्विना घर्मम अछ

न संस्क्र्तम पर मिमीतो गमिष्ठान्ति नूनम अश्विनोपस्तुतेह

दिवाभिपित्वे ऽवसागमिष्ठा परत्य अवर्तिं दाशुषे शम्भविष्ठा

उता यातं संगवे परातर अह्नो मध्यंदिन उदिता सूर्यस्य

दिवा नक्तम अवसा शंतमेन नेदानीम पीतिर अश्विना ततान

इदं हि वाम परदिवि सथानम ओक इमे गर्हा अश्विनेदं दुरोणम

आ नो दिवो बर्हतः पर्वताद आद्भ्यो यातम इषम ऊर्जं वहन्ता

सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम

आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि

ā
bhāty aghnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ

arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam acha

na saṃskṛtam pra mimīto ghamiṣṭhānti nūnam aśvinopastuteha

divābhipitve 'vasāghamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā

utā yātaṃ saṃghave prātar ahno madhyaṃdina uditā sūryasya

divā naktam avasā śaṃtamena nedānīm pītir aśvinā tatāna

idaṃ hi vām pradivi sthānam oka ime ghṛhā aśvinedaṃ duroṇam

ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā

sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema

ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni
epic of gilgamish| discussion months message untitled blog
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 76