Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 8

Rig Veda Book 5. Hymn 8

Rig Veda Book 5 Hymn 8

तवाम अग्न रतायवः सम ईधिरे परत्नम परत्नास ऊतये सहस्क्र्त

पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गर्हपतिं वरेण्यम

तवाम अग्ने अतिथिम पूर्व्यं विशः शोचिष्केशं गर्हपतिं नि षेदिरे

बर्हत्केतुम पुरुरूपं धनस्प्र्तं सुशर्माणं सववसं जरद्विषम

तवाम अग्ने मानुषीर ईळते विशो होत्राविदं विविचिं रत्नधातमम

गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घर्तश्रियम

तवाम अग्ने धर्णसिं विश्वधा वयं गीर्भिर गर्णन्तो नमसोप सेदिम

स नो जुषस्व समिधानो अङगिरो देवो मर्तस्य यशसा सुदीतिभिः

तवम अग्ने पुरुरूपो विशे-विशे वयो दधासि परत्नथा पुरुष्टुत

पुरूण्य अन्ना सहसा वि राजसि तविषिः सा ते तित्विषाणस्य नाध्र्षे

तवाम अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम

उरुज्रयसं घर्तयोनिम आहुतं तवेषं चक्षुर दधिरे चोदयन्मति

तवाम अग्ने परदिव आहुतं घर्तैः सुम्नायवः सुषमिधा सम ईधिरे

स वाव्र्धान ओषधीभिर उक्षितो ऽभि जरयांसि पार्थिवा वि तिष्ठसे


tvām aghna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta

puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ ghṛhapatiṃ vareṇyam

tvām aghne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ ghṛhapatiṃ ni ṣedire

bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam

tvām aghne mānuṣīr īḷate viśo hotrāvidaṃ viviciṃ ratnadhātamam

ghuhā santaṃ subhagha viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam

tvām aghne dharṇasiṃ viśvadhā vayaṃ ghīrbhir ghṛṇanto namasopa sedima

sa no juṣasva samidhāno aṅghiro devo martasya yaśasā sudītibhi


tvam aghne pururūpo viśe-viśe vayo dadhāsi pratnathā puruṣṭuta

purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe

tvām aghne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam

urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati

tvām aghne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire

sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase
bible polyglot| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 8