Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 82

Rig Veda Book 5. Hymn 82

Rig Veda Book 5 Hymn 82

तत सवितुर वर्णीमहे वयं देवस्य भोजनम

शरेष्ठं सर्वधातमं तुरम भगस्य धीमहि

अस्य हि सवयशस्तरं सवितुः कच चन परियम

न मिनन्ति सवराज्यम

स हि रत्नानि दाशुषे सुवाति सविता भगः

तम भागं चित्रम ईमहे

अद्या नो देव सवितः परजावत सावीः सौभगम

परा दुष्वप्न्यं सुव

विश्वानि देव सवितर दुरितानि परा सुव

यद भद्रं तन न आ सुव

अनागसो अदितये देवस्य सवितुः सवे

विश्वा वामानि धीमहि

आ विश्वदेवं सत्पतिं सूक्तैर अद्या वर्णीमहे

सत्यसवं सवितारम

य इमे उभे अहनी पुर एत्य अप्रयुछन

सवाधीर देवः सविता

य इमा विश्वा जातान्य आश्रावयति शलोकेन

पर च सुवाति सविता


tat savitur vṛṇīmahe vayaṃ devasya bhojanam

śreṣṭhaṃ sarvadhātamaṃ turam bhaghasya dhīmahi

asya hi svayaśastaraṃ savituḥ kac cana priyam

na minanti svarājyam

sa hi ratnāni dāśuṣe suvāti savitā bhaghaḥ

tam bhāghaṃ citram īmahe

adyā no deva savitaḥ prajāvat sāvīḥ saubhagham

parā duṣvapnyaṃ suva

viśvāni deva savitar duritāni parā suva

yad bhadraṃ tan na ā suva

anāghaso aditaye devasya savituḥ save

viśvā vāmāni dhīmahi

ā
viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe

satyasavaṃ savitāram

ya ime ubhe ahanī pura ety aprayuchan

svādhīr devaḥ savitā

ya imā viśvā jātāny āśrāvayati ślokena

pra ca suvāti savitā
forgotten books of eden| forgotten books of eden
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 82