Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 83

Rig Veda Book 5. Hymn 83

Rig Veda Book 5 Hymn 83

अछा वद तवसं गीर्भिर आभि सतुहि पर्जन्यं नमसा विवास

कनिक्रदद वर्षभो जीरदानू रेतो दधात्य ओषधीषु गर्भम

वि वर्क्षान हन्त्य उत हन्ति रक्षसो विश्वम बिभाय भुवनम महावधात

उतानागा ईषते वर्ष्ण्यावतो यत पर्जन्य सतनयन हन्ति दुष्क्र्तः

रथीव कशयाश्वां अभिक्षिपन्न आविर दूतान कर्णुते वर्ष्य्रं अह

दूरात सिंहस्य सतनथा उद ईरते यत पर्जन्यः कर्णुते वर्ष्यं नभः

पर वाता वान्ति पतयन्ति विद्युत उद ओषधीर जिहते पिन्वते सवः

इरा विश्वस्मै भुवनाय जायते यत पर्जन्यः पर्थिवीं रेतसावति

यस्य वरते पर्थिवी नन्नमीति यस्य वरते शफवज जर्भुरीति

यस्य वरत ओषधीर विश्वरूपाः स नः पर्जन्य महि शर्म यछ

दिवो नो वर्ष्टिम मरुतो ररीध्वम पर पिन्वत वर्ष्णो अश्वस्य धाराः

अर्वाङ एतेन सतनयित्नुनेह्य अपो निषिञ्चन्न असुरः पिता नः

अभि करन्द सतनय गर्भम आ धा उदन्वता परि दीया रथेन

दर्तिं सु कर्ष विषितं नयञ्चं समा भवन्तूद्वतो निपादाः

महान्तं कोशम उद अचा नि षिञ्च सयन्दन्तां कुल्या विषिताः पुरस्तात

घर्तेन दयावाप्र्थिवी वय उन्धि सुप्रपाणम भवत्व अघ्न्याभ्यः

यत पर्जन्य कनिक्रदत सतनयन हंसि दुष्क्र्तः

परतीदं विश्वम मोदते यत किं च पर्थिव्याम अधि

अवर्षीर वर्षम उद उ षू गर्भायाकर धन्वान्य अत्येतवा उ

अजीजन ओषधीर भोजनाय कम उत परजाभ्यो ऽविदो मनीषाम


achā vada tavasaṃ ghīrbhir ābhi stuhi parjanyaṃ namasā vivāsa

kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu gharbham

vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt

utānāghā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛta


rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyṛṃ aha

dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabha


pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ

irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati

yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti

yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yacha

divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ


arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā na


abhi kranda stanaya gharbham ā dhā udanvatā pari dīyā rathena

dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ


mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt

ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhya


yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ

pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi

avarṣīr varṣam ud u ṣū ghṛbhāyākar dhanvāny atyetavā u

ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām
maqamat net| www maqamat org
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 83