Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 87

Rig Veda Book 5. Hymn 87

Rig Veda Book 5 Hymn 87

पर वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत

पर शर्धाय परयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे

पर ये जाता महिना ये च नु सवयम पर विद्मना बरुवत एवयामरुत

करत्वा तद वो मरुतो नाध्र्षे शवो दाना मह्ना तद एषाम अध्र्ष्टासो नाद्रयः

पर ये दिवो बर्हतः शर्ण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत

न येषाम इरी सधस्थ ईष्ट आं अग्नयो न सवविद्युतः पर सयन्द्रासो धुनीनाम

स चक्रमे महतो निर उरुक्रमः समानस्मात सदस एवयामरुत

यदायुक्त तमना सवाद अधि षणुभिर विष्पर्धसो विमहसो जिगाति शेव्र्धो नर्भिः

सवनो न वो ऽमवान रेजयद वर्षा तवेषो ययिस तविष एवयामरुत

येना सहन्त रञ्जत सवरोचिष सथारश्मानो हिरण्ययाः सवायुधास इष्मिणः

अपारो वो महिमा वर्द्धशवसस तवेषं शवो ऽवत्व एवयामरुत

सथातारो हि परसितौ संद्र्शि सथन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः

ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व एवयामरुत

दीर्घम पर्थु पप्रथे सद्म पार्थिवं येषाम अज्मेष्व आ महः शर्धांस्य अद्भुतैनसाम

अद्वेषो नो मरुतो गातुम एतन शरोता हवं जरितुर एवयामरुत

विष्णोर महः समन्यवो युयोतन समद रथ्यो न दंसनाप दवेषांसि सनुतः

गन्ता नो यज्ञं यज्ञियाः सुशमि शरोता हवम अरक्ष एवयामरुत

जयेष्ठासो न पर्वतासो वयोमनि यूयं तस्य परचेतसः सयात दुर्धर्तवो निदः


pra vo mahe matayo yantu viṣṇave marutvate ghirijā evayāmarut

pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase

pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut

kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭso nādraya


pra ye divo bṛhataḥ śṛvire ghirā suśukvānaḥ subhva evayāmarut

na yeṣām irī sadhastha īṣṭa āṃ aghnayo na svavidyutaḥ pra syandrāso dhunīnām

sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut

yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jighāti śevṛdho nṛbhi


svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut

yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇa


apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut

sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāghnaya


te rudrāsaḥ sumakhā aghnayo yathā tuvidyumnā avantv evayāmarut

dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām

adveṣo no maruto ghātum etana śrotā havaṃ jaritur evayāmarut

viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanuta


ghantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut

jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ
the apostolic bible polyglot| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 87