Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 1

Rig Veda Book 6. Hymn 1

Rig Veda Book 6 Hymn 1

तवं हयग्ने परथमो मनोतास्या धियो अभवो दस्म होता

तवं सीं वर्षन्नक्र्णोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै

अधा होता नयसीदो यजीयानिळस पद इषयन्नीड्यः सन

तं तवा नरः परथमं देवयन्तो महो राये चितयन्तो अनु गमन

वर्तेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जाग्र्वांसो अनु गमन

रुशन्तमग्निं दर्शतं बर्हन्तं वपावन्तं विश्वहा दीदिवांसम

पदं देवस्य नमसा वयन्तः शरवस्यवः शरव आपन्नम्र्क्तम

नामानि चिद दधिरे यज्ञियानि भद्रायां ते रणयन्तसन्द्र्ष्टौ

तवां वर्धन्ति कषितयः पर्थिव्यां तवां राय उभयासो जनानाम

तवं तराता तरणे चेत्यो भूः पिता माता सदमिन मानुषाणाम

सपर्येण्यः स परियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान

तं तवा वयं दम आ दीदिवांसमुप जञुबाधो नमसा सदेम

तं तवा वयं सुध्यो नव्यमग्ने-सुम्नायव ईमहे देवयन्तः

तवं विशो अनयो दीद्यानो दिवो अग्ने बर्हता रोचनेन

विशां कविं विश्पतिं शश्वतीनां नितोशनं वर्षभं चर्षणीनाम

परेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम

सो अग्न ईजे शशमे च मर्तो यस्त आनट समिधा हव्यदातिम

य आहुतिं परि वेदा नमोभिर्विश्वेत स वामा दधतेत्वोतः

अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः

वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौयतेम

आ यस्ततन्थ रोदसी वि भासा शरवोभिश्च शरवस्यस्तरुत्रः

बर्हद्भिर्वाजै सथविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि

नर्वद वसो सदमिद धेह्यस्मे भूरि तोकाय तनयाय पश्वः

पूर्वीरिषो बर्हतीरारेघा अस्मे भद्रा सौश्रवसानि सन्तु

पुरूण्यग्ने पुरुधा तवाया वसूनि राजन वसुता ते अश्याम

पुरूणि हि तवे पुरुवार सन्त्यग्ने वसु विधते राजनि तवे


tvaṃ hyaghne prathamo manotāsyā dhiyo abhavo dasma hotā

tvaṃ sīṃ vṛṣannakṛṇorduṣṭarītu saho viśvasmai sahase sahadhyai

adhā hotā nyasīdo yajīyāniḷas pada iṣayannīḍyaḥ san

taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu ghman

vṛteva yantaṃ bahubhirvasavyaistve rayiṃ jāghṛvāṃso anu ghman

ruśantamaghniṃ darśataṃ bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam

padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpannamṛktam

nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayantasandṛṣṭau

tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām

tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadamin mānuṣāṇām

saparyeṇyaḥ sa priyo vikṣvaghnirhotā mandro ni ṣasādā yajīyān

taṃ tvā vayaṃ dama ā dīdivāṃsamupa jñubādho namasā sadema

taṃ tvā vayaṃ sudhyo navyamaghne-sumnāyava īmahe devayantaḥ

tvaṃ viśo anayo dīdyāno divo aghne bṛhatā rocanena

viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām

pretīṣaṇimiṣayantaṃ pāvakaṃ rājantamaghniṃ yajataṃ rayīṇām

so aghna īje śaśame ca marto yasta ānaṭ samidhā havyadātim

ya āhutiṃ pari vedā namobhirviśvet sa vāmā dadhatetvota


asmā u te mahi mahe vidhema namobhiraghne samidhota havyaiḥ

vedī sūno sahaso ghīrbhirukthairā te bhadrāyāṃ sumatauyatema

ā
yastatantha rodasī vi bhāsā śravobhiśca śravasyastarutraḥ

bṛhadbhirvājai sthavirebhirasme revadbhiraghne vitaraṃ vi bhāhi

nṛvad vaso sadamid dhehyasme bhūri tokāya tanayāya paśvaḥ

pūrvīriṣo bṛhatīrāreaghā asme bhadrā sauśravasāni santu

purūṇyaghne purudhā tvāyā vasūni rājan vasutā te aśyām

purūṇi hi tve puruvāra santyaghne vasu vidhate rājani tve
cherokees indian tattoo| eneca myths and belief
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 1