Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 10

Rig Veda Book 6. Hymn 10

Rig Veda Book 6 Hymn 10

पुरो वो मन्द्रं दिव्यं सुव्र्क्तिं परयति यज्ञे अग्निमध्वरेदधिध्वम

पुर उक्थेभिः स हि नो विभावा सवध्वरा करति जातवेदाः

तमु दयुमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः

सतोमं यमस्मै ममतेव शूषं घर्तं न शुचि मतयः पवन्ते

पीपाय स शरवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः

चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति

आ यः पप्रौ जायमान उर्वी दूरेद्र्शा भासा कर्ष्णाध्वा

अध बहु चित तम ऊर्म्यायास्तिरः शोचिषा दद्र्शे पावकः

नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि

ये राधसा शरवसा चात्यन्यान सुवीर्येभिश्चाभि सन्ति जनान

इमं यज्ञं चनो धा अग्न उशन यं त आसानो जुहुते हविष्मान

भरद्वाजेषु दधिषे सुव्र्क्तिमवीर्वाजस्य गध्यस्य सातौ

वि दवेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः


puro vo mandraṃ divyaṃ suvṛktiṃ prayati yajñe aghnimadhvaredadhidhvam

pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ


tamu dyumaḥ purvaṇīka hotaraghne aghnibhirmanuṣa idhānaḥ

stomaṃ yamasmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante

pīpāya sa śravasā martyeṣu yo aghnaye dadāśa vipra ukthaiḥ

citrābhistamūtibhiścitraśocirvrajasya sātā ghomato dadhāti

ā
yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇdhvā

adha bahu cit tama ūrmyāyāstiraḥ śociṣā dadṛśe pāvaka


nū naścitraṃ puruvājābhirūtī aghne rayiṃ maghavadbhyaśca dhehi

ye rādhasā śravasā cātyanyān suvīryebhiścābhi santi janān

imaṃ yajñaṃ cano dhā aghna uśan yaṃ ta āsāno juhute haviṣmān

bharadvājeṣu dadhiṣe suvṛktimavīrvājasya ghadhyasya sātau

vi dveṣāṃsīnuhi vardhayeḷāṃ madema śatahimāḥ suvīrāḥ
even years among the fjort| the holy piby
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 10