Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 13

Rig Veda Book 6. Hymn 13

Rig Veda Book 6 Hymn 13

तवद विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः

शरुष्टी रयिर्वाजो वर्त्रतूर्ये दिवो वर्ष्टिरीड्यो रीतिरपाम

तवं भगो न आ हि रत्नमिषे परिज्मेव कषयसि दस्मवर्चाः

अग्ने मित्रो न बर्हत रतस्यासि कषत्ता वामस्य देव भूरेः

स सत्पतिः शवसा हन्ति वर्त्रमग्ने विप्रो वि पणेर्भर्तिवाजम

यं तवं परचेत रतजात राया सजोषा नप्त्रापां हिनोषि

यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट

विश्वं स देव परति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः

ता नर्भ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसेधाः

कर्णोषि यच्छवसा भूरि पश्वो वयो वर्कायारयेजसुरये

वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः

विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः


tvad viśvā subhagha saubhaghānyaghne vi yanti vanino na vayāḥ

ruṣṭī rayirvājo vṛtratūrye divo vṛṣṭirīḍyo rītirapām

tvaṃ bhagho na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ


aghne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūre


sa satpatiḥ śavasā hanti vṛtramaghne vipro vi paṇerbhartivājam

yaṃ tvaṃ praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi

yaste sūno sahaso ghīrbhirukthairyajñairmarto niśitiṃ vedyānaṭ

viśvaṃ sa deva prati vāramaghne dhatte dhānyaṃ patyate vasavyai


tā nṛbhya ā sauśravasā suvīrāghne sūno sahasaḥ puṣyasedhāḥ


kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyārayejasuraye

vadmā sūno sahaso no vihāyā aghne tokaṃ tanayaṃ vāji no dāḥ


viśvābhirghīrbhirabhi pūrtimaśyāṃ madema śatahimāḥ suvīrāḥ
mahabharata sanskrit| mahabharata sanskrit
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 13