Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 14

Rig Veda Book 6. Hymn 14

Rig Veda Book 6 Hymn 14

अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः

भसन नुष पर पूर्व्य इषं वुरीतावसे

अग्निरिद धि परचेता अग्निर्वेधस्तम रषिः

अग्निं होतारमीळते यज्ञेषु मनुषो विशः

नाना हयग्ने.अवसे सपर्धन्ते रायो अर्यः

तूर्वन्तो दस्युमायवो वरतैः सीक्षन्तो अव्रतम

अग्निरप्सां रतीषहं वीरं ददाति सत्पतिम

यस्य तरसन्ति शवसः संचक्षि शत्रवो भिया

अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति

सहावा यस्याव्र्तो रयिर्वाजेष्वव्र्तः

अछा नो मित्रमहो...


aghnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ

bhasan nuṣa pra pūrvya iṣaṃ vurītāvase

aghnirid dhi pracetā aghnirvedhastama ṛṣiḥ

aghniṃ hotāramīḷate yajñeṣu manuṣo viśa


nānā hyaghne.avase spardhante rāyo aryaḥ

tūrvanto dasyumāyavo vrataiḥ sīkṣanto avratam

aghnirapsāṃ ṛtīṣahaṃ vīraṃ dadāti satpatim

yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā

aghnirhi vidmanā nido devo martamuruṣyati

sahāvā yasyāvṛto rayirvājeṣvavṛta


achā no mitramaho...
myths legends storie| myths legends storie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 14