Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 17

Rig Veda Book 6. Hymn 17

Rig Veda Book 6 Hymn 17

पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गर्णानैन्द्र

वि यो धर्ष्णो वधिषो वज्रहस्त विश्वा वर्त्रममित्रिया शवोभिः

स ईं पाहि य रजीषी तरुत्रो यः शिप्रवान वर्षभो यो मतीनाम

यो गोत्रभिद वज्रभ्र्द यो हरिष्ठाः स इन्द्र चित्रानभि तर्न्धि वाजान

एवा पाहि परत्नथा मन्दतु तवा शरुधि बरह्म वाव्र्धस्वोतगीर्भिः

आविः सूर्यं कर्णुहि पीपिहीषो जहि शत्रून्रभि गा इन्द्र तर्न्धि

ते तवा मदा बर्हदिन्द्र सवधाव इमे पीता उक्षयन्त दयुमन्तम

महामनूनं तवसं विभूतिं मत्सरासो जर्ह्र्षन्त परसाहम

येभिः सूर्यमुषसं मन्दसानो.अवासयो.अप दर्ल्हानि दर्द्रत

महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस परि सवात

तव करत्वा तव तद दंसनाभिरामासु पक्वं शच्या नि दीधः

और्णोर्दुर उस्रियाभ्यो वि दर्ळ्होदूर्वाद गा अस्र्जो अङगिरस्वान

पप्राथ कषां महि दण्सो वयुर्वीमुप दयां रष्वो बर्हदिन्द्र सतभायः

अधारयो रोदसी देवपुत्रे परत्ने मातरा यह्वी रतस्य

अध तवा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय

अदेवो यदभ्यौहिष्ट देवान सवर्षाता वर्णत इन्द्रमत्र

अध दयौश्चित ते अप सा नु वज्राद दवितानमद भियसा सवस्य मन्योः

अहिं यदिन्द्रो अभ्योहसानं नि चिद विश्वायुः शयथे जघान

अध तवष्टा ते मह उग्र वज्रं सहस्रभ्र्ष्टिं वव्र्तच्छताश्रिम

निकाममरमणसं येन नवन्तमहिं सं पिणग्र्जीषिन

वर्धान यं विश्वे मरुतः सजोषाः पचच्छतं महिषानिन्द्र तुभ्यम

पूषा विष्णुस्त्रीणि सरांसि धावन वर्त्रहणं मदिरमंशुमस्मै

आ कषोदो महि वर्तं नदीनां परिष्ठितमस्र्ज ऊर्मिमपाम

तासामनु परवत इन्द्र पन्थां परार्दयो नीचीरपसः समुद्रम

एवा ता विश्वा चक्र्वांसमिन्द्रं महामुग्रमजुर्यं सहोदाम

सुवीरं तवा सवायुधं सुवज्रमा बरह्म नव्यमवसे वव्र्त्यात

स नो वाजाय शरवस इषे च राये धेहि दयुमत इन्द्र विप्रान

भरद्वाजे नर्वत इन्द्र सूरीन दिवि च समैधि पार्ये न इन्द्र

अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः


pibā somamabhi yamughra tarda ūrvaṃ ghavyaṃ mahi ghṛṇānaindra

vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtramamitriyā śavobhi


sa īṃ pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām

yo ghotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrānabhi tṛndhi vājān

evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvotaghīrbhi

viḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūnrabhi ghā indra tṛndhi

te tvā madā bṛhadindra svadhāva ime pītā ukṣayanta dyumantam

mahāmanūnaṃ tavasaṃ vibhūtiṃ matsarāso jarhṛṣanta prasāham

yebhiḥ sūryamuṣasaṃ mandasāno.avāsayo.apa dṛlhāni dardrat

mahāmadriṃ pari ghā indra santaṃ nutthā acyutaṃ sadasas pari svāt

tava kratvā tava tad daṃsanābhirāmāsu pakvaṃ śacyā ni dīdhaḥ

aurṇordura usriyābhyo vi dṛḷhodūrvād ghā asṛjo aṅghirasvān

paprātha kṣāṃ mahi daṇso vyurvīmupa dyāṃ ṛvo bṛhadindra stabhāyaḥ

adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya

adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya

adevo yadabhyauhiṣṭa devān svarṣātā vṛṇata indramatra

adha dyauścit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ

ahiṃ yadindro abhyohasānaṃ ni cid viśvāyuḥ śayathe jaghāna

adha tvaṣṭā te maha ughra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim

nikāmamaramaṇasaṃ yena navantamahiṃ saṃ piṇaghṛjīṣin

vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchataṃ mahiṣānindra tubhyam

pūṣā viṣṇustrīṇi sarāṃsi dhāvan vṛtrahaṇaṃ madiramaṃśumasmai

ā
kṣodo mahi vṛtaṃ nadīnāṃ pariṣṭhitamasṛja ūrmimapām

tāsāmanu pravata indra panthāṃ prārdayo nīcīrapasaḥ samudram

evā tā viśvā cakṛvāṃsamindraṃ mahāmughramajuryaṃ sahodām

suvīraṃ tvā svāyudhaṃ suvajramā brahma navyamavase vavṛtyāt

sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān

bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra

ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ
rudra vedic metal| astrology best fee free reading site vedic vedic
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 17