Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 24

Rig Veda Book 6. Hymn 24

Rig Veda Book 6 Hymn 24

वर्षा मद इन्द्रे शलोक उक्था सचा सोमेषु सुतपा रजीषी

अर्चत्र्यो मघवा नर्भ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः

ततुरिर्वीरो नर्यो विचेताः शरोता हवं गर्णत उर्व्यूतिः

वसुः शंसो नरां कारुधाया वाजी सतुतो विदथे दाति वाजम

अक्षो न चक्र्योः शूर बर्हन पर ते मह्ना रिरिचे रोदस्योः

वर्क्षस्य नु ते पुरुहूत वया वयूतयो रुरुहुरिन्द्र पूर्वीः

शचीवतस्ते पुरुशाक शाका गवामिव सरुतयः संचरणीः

वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन

अन्यदद्य कर्वरमन्यदु शवो.असच्च सन मुहुराचक्रिरिन्द्रः

मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति

वि तवदापो न पर्वतस्य पर्ष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः

तं तवाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः

न यं जरन्ति शरदो न मासा न दयाव इन्द्रमवकर्शयन्ति

वर्द्धस्य चिद वर्धतामस्य तनू सतोमेभिरुक्थैश्चशस्यमाना

न वीळवे नमते न सथिराय न शर्धते दस्युजूताय सतवान

अज्रा इन्द्रस्य गिरयश्चिद रष्वा गम्भीरे चिद भवतिगाधमस्मै

गम्भीरेण न उरुणामत्रिन परेषो यन्धि सुतपावन वाजान

सथा ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम

सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः

अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः


vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī


arcatryo maghavā nṛbhya ukthairdyukṣo rājā ghirāmakṣitoti


taturirvīro naryo vicetāḥ śrotā havaṃ ghṛṇata urvyūtiḥ

vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam

akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ

vṛkṣasya nu te puruhūta vayā vyūtayo ruruhurindra pūrvīḥ

acīvataste puruśāka śākā ghavāmiva srutayaḥ saṃcaraṇīḥ


vatsānāṃ na tantayasta indra dāmanvanto adāmānaḥ sudāman

anyadadya karvaramanyadu śvo.asacca san muhurācakririndraḥ

mitro no atra varuṇaśca pūṣāryo vaśasya paryetāsti

vi tvadāpo na parvatasya pṛṣṭhādukthebhirindrānayanta yajñaiḥ

taṃ tvābhiḥ suṣṭutibhirvājayanta ājiṃ na jaghmurghirvāho aśvāḥ


na yaṃ jaranti śarado na māsā na dyāva indramavakarśayanti

vṛddhasya cid vardhatāmasya tanū stomebhirukthaiścaśasyamānā

na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān

ajrā indrasya ghirayaścid ṛṣvā ghambhīre cid bhavatighādhamasmai

ghambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān

sthā ū ṣu ūrdhva ūtī ariṣaṇyannaktorvyuṣṭau paritakmyāyām

sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ

amā cainamaraṇye pāhi riṣo madema śatahimāḥ suvīrāḥ
arbian nights thousand night| my one thousand and one night
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 24