Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 27

Rig Veda Book 6. Hymn 27

Rig Veda Book 6 Hymn 27

किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार

रणा वा ये निषदि किं ते अस्य पुर विविद्रे किमु नूतनासः

सदस्य मदे सद वस्य पितविन्द्रः सदस्य सख्ये चकार

रणा वा ये निषदि सत ते अस्य पुर विविद्रे सदु नूतनासः

नहि नु ते महिमनः समस्य न मघवन मघवत्त्वस्य विद्म

न राधसो-राधसो नूतनस्येन्द्र नकिर्दद्र्श इन्द्रियं ते

एतत तयत त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः

वज्रस्य यत ते निहतस्य शुष्मात सवनाच्चिदिन्द्र परमोददार

वधीदिन्द्रो वरशिखस्य शेषो.अभ्यावर्तिने चायमानाय शिक्षन

वर्चीवतो यद धरियूपीयायां हन पूर्वे अर्धे भियसापरो दर्त

तरिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत शरवस्या

वर्चीवन्तः शरवे पत्यमानाः पात्रा भिन्दानन्यर्थान्यायन

यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा

स सर्ञ्जयाय तुर्वशं परादाद वर्चीवतो दैववातायशिक्षन

दवयानग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट

अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम


kimasya made kiṃ vasya pītāvindraḥ kimasya sakhye cakāra

raṇā vā ye niṣadi kiṃ te asya pura vividre kimu nūtanāsa


sadasya made sad vasya pitavindraḥ sadasya sakhye cakāra

raṇā vā ye niṣadi sat te asya pura vividre sadu nūtanāsa


nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma

na rādhaso-rādhaso nūtanasyendra nakirdadṛśa indriyaṃ te

etat tyat ta indriyamaceti yenāvadhīrvaraśikhasya śeṣaḥ

vajrasya yat te nihatasya śuṣmāt svanāccidindra paramodadāra

vadhīdindro varaśikhasya śeṣo.abhyāvartine cāyamānāya śikṣan

vṛcīvato yad dhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart

triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyāṃ puruhūta śravasyā

vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānanyarthānyāyan

yasya ghāvāvaruṣā sūyavasyū antarū ṣu carato rerihāṇā


sa sṛñjayāya turvaśaṃ parādād vṛcīvato daivavātāyaśikṣan

dvayānaghne rathino viṃśatiṃ ghā vadhūmato maghavā mahyaṃ samrāṭ


abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 27