Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 29

Rig Veda Book 6. Hymn 29

Rig Veda Book 6 Hymn 29

इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः

महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम

आ यस्मिन हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः

आ रश्मयो गभस्त्यो सथूरयोराध्वन्नश्वासो वर्षणो युजानाः

शरिये ते पादा दुव आ मिमिक्षुर्ध्र्ष्णुर्वज्री शवसा दक्षिणावान

वसानो अत्कं सुरभिं दर्शे कं सवर्ण नर्तविषिरो बभूथ

स सोम आमिश्लतमः सुतो भूद यस्मिन पक्तिः पच्यते सन्तिधानाः

इन्द्रं नर सतुवन्तो बरह्मकारा उक्था शंसन्तो देववाततमाः

न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा

आ ता सूरिः पर्णति तूतुजानो यूथेवाप्सु समीजमान ऊती

एवेदिन्द्रः सुहव रष्वो अस्तूती अनूती हिरिशिप्रः सत्वा

एवा हि जातो असमात्योजाः पुरू च वर्त्रा हनति नि दस्यून


indraṃ vo naraḥ sakhyāya sepurmaho yantaḥ sumataye cakānāḥ


maho hi dātā vajrahasto asti mahāmu raṇvamavase yajadhvam

ā
yasmin haste naryā mimikṣurā rathe hiraṇyaye ratheṣṭhāḥ

ā
raśmayo ghabhastyo sthūrayorādhvannaśvāso vṛṣaṇo yujānāḥ

riye te pādā duva ā mimikṣurdhṛṣṇurvajrī śavasā dakṣiṇāvān

vasāno atkaṃ surabhiṃ dṛśe kaṃ svarṇa nṛtaviṣiro babhūtha

sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santidhānāḥ


indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ


na te antaḥ śavaso dhāyyasya vi tu bābadhe rodasī mahitvā

ā
tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī

evedindraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā

evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn
the mahabharata chapter summary| the mahabharata chapter summary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 29