Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 33

Rig Veda Book 6. Hymn 33

Rig Veda Book 6 Hymn 33

य ओजिष्ठ इन्द्र तं सु नो दा मदो वर्षन सवभिष्टिर्दास्वान

सौवश्व्यं यो वनवत सवश्वो वर्त्रा समत्सु सासहदमित्रान

तवां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ

तवं विप्रेभिर्वि पणीन्रशायस्त्वोत इत सनिता वाजमर्वा

तवं तानिन्द्रोभयानमित्रान दासा वर्त्राण्यार्या च शूर

वधीर्वनेव सुधितेभिरत्कैरा पर्त्सु दर्षि नर्णां नर्तम

स तवं न इन्द्राकवाभिरूती सखा विश्वायुरविता वर्धे भूः

सवर्षाता यद धवयामसि तवा युध्यन्तो नेमधिताप्र्त्सु शूर

नूनं न इन्द्रापराय च सया भवा मर्ळीक उत नो अभिष्टौ

इत्था गर्णन्तो महिनस्य शर्मन दिवि षयाम पार्ये गोषतमाः


ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭirdāsvān

sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahadamitrān

tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau

tvaṃ viprebhirvi paṇīnraśāyastvota it sanitā vājamarvā

tvaṃ tānindrobhayānamitrān dāsā vṛtrāṇyāryā ca śūra

vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇāṃ nṛtama

sa tvaṃ na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ


svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitāpṛtsu śūra

nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau

itthā ghṛṇanto mahinasya śarman divi ṣyāma pārye ghoṣatamāḥ
laxdaela saga summary| laxdaela saga analysi
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 33