Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 34

Rig Veda Book 6. Hymn 34

Rig Veda Book 6 Hymn 34

सं च तवे जग्मुर्गिर इन्द्र पूर्वीर्वि च तवद यन्ति विभ्वोमनीषाः

पूरा नूनं च सतुतय रषीणां पस्प्र्ध्र इन्द्रे अध्युक्थार्का

पुरुहूतो यः पुरुगूर्त रभ्वानेकः पुरुप्रशस्तो अस्ति यज्ञैः

रथो न महे शवसे युजानो.अस्माभिरिन्द्रो अनुमाद्यो भूत

न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः

यदि सतोतारः शतं यत सहस्रं गर्णन्ति गिर्वणसं शं तदस्मै

अस्मा एतद दिव्यर्चेव मासा मिमिक्ष इन्द्रे नययामि सोमः

जनं न धन्वन्नभि सं यदापः सत्रा वाव्र्धुर्हवनानि यज्ञैः

अस्मा एतन मह्याङगूषमस्मा इन्द्राय सतोत्रं मतिभिरवाचि

असद यथा महति वर्त्रतूर्य इन्द्रो विश्वायुरविता वर्धश्च


saṃ ca tve jaghmurghira indra pūrvīrvi ca tvad yanti vibhvomanīṣāḥ


pūrā nūnaṃ ca stutaya ṛṣīṇāṃ paspṛdhra indre adhyukthārkā

puruhūto yaḥ purughūrta ṛbhvānekaḥ purupraśasto asti yajñaiḥ

ratho na mahe śavase yujāno.asmābhirindro anumādyo bhūt

na yaṃ hiṃsanti dhītayo na vāṇīrindraṃ nakṣantīdabhi vardhayantīḥ


yadi stotāraḥ śataṃ yat sahasraṃ ghṛṇanti ghirvaṇasaṃ śaṃ tadasmai

asmā etad divyarceva māsā mimikṣa indre nyayāmi somaḥ

janaṃ na dhanvannabhi saṃ yadāpaḥ satrā vāvṛdhurhavanāni yajñai


asmā etan mahyāṅghūṣamasmā indrāya stotraṃ matibhiravāci

asad yathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca
utopian societies in the united state| utopian societies in the united state
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 34