Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 39

Rig Veda Book 6. Hymn 39

Rig Veda Book 6 Hymn 39

मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः

अपा नस्तस्य सचनस्य देवेषो युवस्व गर्णते गोग्राः

अयमुशानः पर्यद्रिमुस्र रतधीतिभिर्र्तयुग युजानः

रुजदरुग्णं वि वलस्य सानुं पणीन्र्वचोभिरभि योधदिन्द्रः

अयं दयोतयदद्युतो वयक्तून दोषा वस्तोः शरद इन्दुरिन्द्र

इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार

अयं रोचयदरुचो रुचानो.अयं वासयद वय रतेन पूर्वीः

अयमीयत रतयुग्भिरश्वैः सवर्विदा नाभिना चर्षणिप्राः

नू गर्णानो गर्णते परत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः

अप ओषधीरविषा वनानि गा अर्वतो नॄन रचसे रिरीहि


mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaḥ

apā nastasya sacanasya deveṣo yuvasva ghṛṇate ghoaghrāḥ


ayamuśānaḥ paryadrimusra ṛtadhītibhirṛtayugh yujānaḥ

rujadarughṇaṃ vi valasya sānuṃ paṇīnrvacobhirabhi yodhadindra


ayaṃ dyotayadadyuto vyaktūn doṣā vastoḥ śarada indurindra

imaṃ ketumadadhurnū cidahnāṃ śucijanmana uṣasaścakāra

ayaṃ rocayadaruco rucāno.ayaṃ vāsayad vy ṛtena pūrvīḥ


ayamīyata ṛtayughbhiraśvaiḥ svarvidā nābhinā carṣaṇiprāḥ


nū ghṛṇāno ghṛṇate pratna rājanniṣaḥ pinva vasudeyāya pūrvīḥ


apa oṣadhīraviṣā vanāni ghā arvato nṝn ṛcase rirīhi
bible is in number| bible is in number
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 39