Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 44

Rig Veda Book 6. Hymn 44

Rig Veda Book 6 Hymn 44

यो रयिवो रयिन्तमो यो दयुम्नैर्द्युम्नवत्तमः

सोमः सुतः स इन्द्र ते.अस्ति सवधापते मदः

यः शग्मस्तुविशग्म ते रायो दामा मतीनाम

सोमः सुतः...

येन वर्द्धो न शवसा तुरो न सवाभिरूतिभिः

सोमः सुतः...

तयमु वो अप्रहणं गर्णीषे शवसस पतिम

इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम

यं वर्धयन्तीद गिरः पतिं तुरस्य राधसः

तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः

तद व उक्थस्य बर्हणेन्द्रायोपस्त्र्णीषणि

विपो न यस्योतयो वि यद रोहन्ति सक्षितः

अविदद दक्षं मित्रो नवीयान पपानो देवेभ्यो वस्यो अचैत

ससवान सतौलाभिर्धौतरीभिरुरुष्या पायुरभवत सखिभ्यः

रतस्य पथि वेधा अपायि शरिये मनांसि देवासो अक्रन

दधानो नाम महो वचोभिर्वपुर्द्र्शये वेन्यो वयावः

दयुमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः

वर्षीयो वयः कर्णुहि शचीभिर्धनस्य सातावस्मानविड्ढि

इन्द्र तुभ्यमिन मघवन्नभूम वयं दात्रे हरिवो मा विवेनः

नकिरापिर्दद्र्शे मर्त्यत्रा किमङग रध्रचोदनन्त्वाहुः

मा जस्वने वर्षभ नो ररीथा मा ते रेवतः सख्ये रिषाम

पूर्वीष ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन पर वर्हाप्र्णतः

उदभ्राणीव सतनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या

तवमसि परदिवः कारुधाया मा तवादामान आ दभन्मघोनः

अध्वर्यो वीर पर महे सुतानामिन्द्राय भर स हयस्य राजा

यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वाव्र्धे गर्णतां रषीणाम

अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वर्त्राण्यप्रती जघान

तमु पर होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै

पाता सुतमिन्द्रो अस्तु सोमं हन्ता वर्त्रं वज्रेण मन्दसानः

गन्ता यज्ञं परावतश्चिदछा वसुर्धीनामविता कारुधायाः

इदं तयत पात्रमिन्द्रपानमिन्द्रस्य परियमम्र्तमपायि

मत्सद यथा सौमनसाय देवं वयस्मद दवेषो युयवद वयंहः

एना मन्दानो जहि शूर शत्रूञ जामिमजामिं मघवन्नमित्रान

अभिषेणानभ्यादेदिशानान पराच इन्द्र पर मर्णाजही च

आसु षमा णो मघवन्निन्द्र पर्त्स्वस्मभ्यं महि वरिवः सुगं कः

अपां तोकस्य तनयस्य जेष इन्द्र सूरीन कर्णुहिस्मा नो अर्धम

आ तवा हरयो वर्षणो युजाना वर्षरथासो वर्षरश्मयो.अत्याः

अस्मत्राञ्चो वर्षणो वज्रवाहो वर्ष्णे मदाय सुयुजोवहन्तु

आ ते वर्षन वर्षणो दरोणमस्थुर्घ्र्तप्रुषो नोर्मयो मदन्तः

इन्द्र पर तुभ्यं वर्षभिः सुतानां वर्ष्णे भरन्तिव्र्षभाय सोमम

वर्षासि दिवो वर्षभः पर्थिव्या वर्षा सिन्धूनां वर्षभस्तियानाम

वर्ष्णे त इन्दुर्व्र्षभ पीपाय सवादू रसो मधुपेयो वराय

अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत

अयं सवस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः

अयमक्र्णोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः

अयं तरिधातु दिवि रोचनेषु तरितेषु विन्ददम्र्तं निगूळ्हम

अयं दयावाप्र्थिवी वि षकभायदयं रथमयुनक सप्तरश्मिम

अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम


yo rayivo rayintamo yo dyumnairdyumnavattamaḥ

somaḥ sutaḥ sa indra te.asti svadhāpate mada


yaḥ śaghmastuviśaghma te rāyo dāmā matīnām

somaḥ sutaḥ...


yena vṛddho na śavasā turo na svābhirūtibhiḥ

somaḥ sutaḥ...


tyamu vo aprahaṇaṃ ghṛṇīe śavasas patim

indraṃ viśvāsāhaṃ naraṃ maṃhiṣṭhaṃ viśvacarṣaṇim

yaṃ vardhayantīd ghiraḥ patiṃ turasya rādhasaḥ

taminnvasya rodasī devī śuṣmaṃ saparyata


tad va ukthasya barhaṇendrāyopastṛṇīaṇi

vipo na yasyotayo vi yad rohanti sakṣita


avidad dakṣaṃ mitro navīyān papāno devebhyo vasyo acait

sasavān staulābhirdhautarībhiruruṣyā pāyurabhavat sakhibhya

tasya pathi vedhā apāyi śriye manāṃsi devāso akran

dadhāno nāma maho vacobhirvapurdṛśaye venyo vyāva


dyumattamaṃ dakṣaṃ dhehyasme sedhā janānāṃ pūrvīrarātīḥ


varṣīyo vayaḥ kṛṇuhi śacībhirdhanasya sātāvasmānaviḍḍhi

indra tubhyamin maghavannabhūma vayaṃ dātre harivo mā vivenaḥ

nakirāpirdadṛśe martyatrā kimaṅgha radhracodanantvāhu


mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma

pūrvīṣ ṭa indra niṣṣidho janeṣu jahyasuṣvīn pra vṛhāpṛṇata


udabhrāṇīva stanayanniyartīndro rādhāṃsyaśvyāni ghavyā

tvamasi pradivaḥ kārudhāyā mā tvādāmāna ā dabhanmaghona


adhvaryo vīra pra mahe sutānāmindrāya bhara sa hyasya rājā

yaḥ pūrvyābhiruta nūtanābhirghīrbhirvāvṛdhe ghṛṇatāṃ ṛṣīṇm

asya made puru varpāṃsi vidvānindro vṛtrāṇyapratī jaghāna

tamu pra hoṣi madhumantamasmai somaṃ vīrāya śipriṇe pibadhyai

pātā sutamindro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ

ghantā yajñaṃ parāvataścidachā vasurdhīnāmavitā kārudhāyāḥ


idaṃ tyat pātramindrapānamindrasya priyamamṛtamapāyi

matsad yathā saumanasāya devaṃ vyasmad dveṣo yuyavad vyaṃha


enā mandāno jahi śūra śatrūñ jāmimajāmiṃ maghavannamitrān

abhiṣeṇānabhyādediśānān parāca indra pra mṛṇājahī ca

āsu ṣmā ṇo maghavannindra pṛtsvasmabhyaṃ mahi varivaḥ sughaṃ kaḥ

apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhismā no ardham

ā
tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo.atyāḥ


asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujovahantu

ā
te vṛṣan vṛṣaṇo droṇamasthurghṛtapruṣo normayo madantaḥ

indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharantivṛṣabhāya somam

vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabhastiyānām

vṛṣṇe ta indurvṛṣabha pīpāya svādū raso madhupeyo varāya

ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇimastabhāyat

ayaṃ svasya piturāyudhānīnduramuṣṇādaśivasya māyāḥ


ayamakṛṇoduṣasaḥ supatnīrayaṃ sūrye adadhājjyotirantaḥ

ayaṃ tridhātu divi rocaneṣu triteṣu vindadamṛtaṃ nighūḷham

ayaṃ dyāvāpṛthivī vi ṣkabhāyadayaṃ rathamayunak saptaraśmim

ayaṃ ghoṣu śacyā pakvamantaḥ somo dādhāra daśayantramutsam
london polyglot bible| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 44