Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 48

Rig Veda Book 6. Hymn 48

Rig Veda Book 6 Hymn 48

यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे

पर-पर वयमम्र्तं जातवेदसं परियं मित्रं न शंसिषम

ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये

भुवद वाजेष्वविता भुवद वर्ध उत तराता तनूनाम

वर्षा हयग्ने अजरो महान विभास्यर्चिषा

अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि

महो देवान यजसि यक्ष्यानुषक तव करत्वोत दंसना

अर्वाचः सीं कर्णुह्यग्ने.अवसे रास्व वाजोत वंस्व

यमापो अद्रयो वना गर्भं रतस्य पिप्रति

सहसा यो मथितो जायते नर्भिः पर्थिव्या अधि सानवि

आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि

तिरस्तमो दद्र्श ऊर्म्यास्वा शयावास्वरुषो वर्षा शयावा अरुषो वर्षा

बर्हद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा

भरद्वाजे समिधानो यविष्ठ्य रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि

विश्वासां गर्हपतिर्विशामसि तवमग्ने मानुषीणाम

शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा सतोत्र्भ्यो ये च ददति

तवं नश्चित्र ऊत्या वसो राधांसि चोदय

अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः

पर्षि तोकं तनयं पर्त्र्भिष टवमदब्धैरप्रयुत्वभिः

अग्ने हेळांसि दैव्या युयोधि नो.अदेवानि हवरांसि च

आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः

सर्जध्वमनपस्फुराम

या शर्धाय मारुताय सवभानवे शरवो.अम्र्त्यु धुक्षत

या मर्ळीके मरुतां तुराणां या सुम्नैरेवयावरी

भरद्वाजायाव धुक्षत दविता

धेनुं च विश्वदोहसमिषं च विश्वभोजसम

तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम

अर्यमणं न मन्द्रं सर्प्रभोजसं विष्णुं न सतुष आदिशे

तवेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता

सं सहस्रा कारिषच्चर्षणिभ्य आनाविर्गूळ्हा वसू करत सुवेदा नो वसू करत

आ मा पूषन्नुप दरव शंसिषं नु ते अपिकर्ण आघ्र्णे

अघा अर्यो अरातयः

मा काकम्बीरमुद वर्हो वनस्पतिमशस्तीर्वि हि नीनशः

मोत सूरो अह एवा चन गरीवा आदधते वेः

दर्तेरिव ते.अव्र्कमस्तु सख्यम

अछिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः

परो हि मर्त्यैरसि समो देवैरुत शरिया

अभि खयः पूषन पर्तनासु नस्त्वमवा नूनं यथा पुरा

वामी वामस्य धूतयः परणीतिरस्तु सून्र्ता

देवस्य वामरुतो मर्त्यस्य वेजानस्य परयज्यवः

सद्यश्चिद यस्य चर्क्र्तिः परि दयां देवो नैति सूर्यः

तवेषं शवो दधिरे नाम यज्ञियं मरुतो वर्त्रहं शवो जयेष्ठं वर्त्रहं शवः

सक्र्द ध दयौरजायत सक्र्द भूमिरजायत

पर्श्न्या दुग्धं सक्र्त पयस्तदन्यो नानु जायते


yajñā-yajñā vo aghnaye ghirā-ghirā ca dakṣase

pra-pra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam

ūrjo napātaṃ sa hināyamasmayurdāśema havyadātaye

bhuvad vājeṣvavitā bhuvad vṛdha uta trātā tanūnām

vṛṣā hyaghne ajaro mahān vibhāsyarciṣā


ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi

maho devān yajasi yakṣyānuṣak tava kratvota daṃsanā

arvācaḥ sīṃ kṛṇuhyaghne.avase rāsva vājota vaṃsva

yamāpo adrayo vanā gharbhaṃ ṛtasya piprati

sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi

ā
yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi

tirastamo dadṛśa ūrmyāsvā śyāvāsvaruṣo vṛṣā yāvā aruṣo vṛṣā


bṛhadbhiraghne arcibhiḥ śukreṇa deva śociṣā


bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi

viśvāsāṃ ghṛhapatirviśāmasi tvamaghne mānuṣīṇām

śataṃ pūrbhiryaviṣṭha pāhyaṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati

tvaṃ naścitra ūtyā vaso rādhāṃsi codaya

asya rāyastvamaghne rathīrasi vidā ghādhaṃ tuce tu na


parṣi tokaṃ tanayaṃ partṛbhiṣ ṭvamadabdhairaprayutvabhiḥ

aghne heḷāṃsi daivyā yuyodhi no.adevāni hvarāṃsi ca

ā
sakhāyaḥ sabardughāṃ dhenumajadhvamupa navyasā vacaḥ

sṛjadhvamanapasphurām

yā śardhāya mārutāya svabhānave śravo.amṛtyu dhukṣata

yā mṛḷīke marutāṃ turāṇāṃ yā sumnairevayāvarī

bharadvājāyāva dhukṣata dvitā

dhenuṃ ca viśvadohasamiṣaṃ ca viśvabhojasam

taṃ va indraṃ na sukratuṃ varuṇamiva māyinam

aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe

tveṣaṃ śardho na mārutaṃ tuviṣvaṇyanarvāṇaṃ pūṣaṇaṃ saṃ yathā śatā

saṃ sahasrā kāriṣaccarṣaṇibhya ānāvirghūḷhā vasū karat suvedā no vasū karat

ā
mā pūṣannupa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe

aghā aryo arātaya


mā kākambīramud vṛho vanaspatimaśastīrvi hi nīnaśaḥ

mota sūro aha evā cana ghrīvā ādadhate ve


dṛteriva te.avṛkamastu sakhyam

achidrasya dadhanvataḥ supūrṇasya dadhanvata


paro hi martyairasi samo devairuta śriyā

abhi khyaḥ pūṣan pṛtanāsu nastvamavā nūnaṃ yathā purā

vāmī vāmasya dhūtayaḥ praṇītirastu sūnṛtā

devasya vāmaruto martyasya vejānasya prayajyava


sadyaścid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ

tveṣaṃ śavo dadhire nāma yajñiyaṃ maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śava


sakṛd dha dyaurajāyata sakṛd bhūmirajāyata

pṛśnyā dughdhaṃ sakṛt payastadanyo nānu jāyate
wisdom of the ages product| wisdom of the ages drop
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 48