Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 49

Rig Veda Book 6. Hymn 49

Rig Veda Book 6 Hymn 49

सतुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता

त आ गमन्तु त इह शरुवन्तु सुक्षत्रासो वरुणोमित्रो अग्निः

विशो-विश ईड्यमध्वरेष्वद्र्प्तक्रतुमरतिं युवत्योः

दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै

अरुषस्य दुहितरा विरूपे सत्र्भिरन्या पिपिशे सूरो अन्या

मिथस्तुरा विचरन्ती पावके मन्म शरुतं नक्षत रच्यमाने

पर वायुमछा बर्हती मनीषा बर्हद्रयिं विश्ववारं रथप्राम

दयुतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि परयज्यो

स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान मनसा युजानः

येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय तमने च

पर्जन्यवाता वर्षभा पर्थिव्याः पुरीषाणि जिन्वतमप्यानि

सत्यश्रुतः कवयो यस्य गीर्भिर्जगत सथातर्जगदाक्र्णुध्वम

पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात

गनाभिरछिद्रं शरणं सजोषा दुराधर्षं गर्णते शर्म यंसत

पथस-पथः परिपतिं वचस्या कामेन कर्तो अभ्यानळ अर्कम

स नो रासच्छुरुधश्चन्द्राग्रा धियं-धियं सीषधाति पर पूषा

परथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिं रभ्वम

होता यक्षद यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा

भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ

बर्हन्तं रष्वमजरं सुषुम्नं रधग घुवेम कविनेषितासः

आ युवानः कवयो यज्ञियासो मरुतो गन्त गर्णतो वरस्याम

अचित्रं चिद धि जिन्वथा वर्धन्त इत्था नक्षन्तो नरो अङगिरस्वत

पर वीराय पर तवसे तुरायाजा यूथेव पशुरक्षिरस्तम

स पिस्प्र्शति तन्वि शरुतस्य सत्र्भिर्न नाकं वचनस्यविपः

यो रजांसि विममे पार्थिवानि तरिश्चिद विष्णुर्मनवे बाधिताय

तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च

तन नो.अहिर्बुध्न्यो अब्धिरर्कैस्तत पर्वतस्तत सविता चनो धात

तदोषधीभिरभि रातिषाचो भगः पुरन्धिर्जिन्वतु पर राये

नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह रतस्य गोपाम

कषयं दाताजरं येन जनान सप्र्धो अदेवीरभि चक्रमाम विश आदेवीरभ्यश्नवाम


stuṣe janaṃ suvrataṃ navyasībhirghīrbhirmitrāvaruṇā sumnayantā

ta ā ghamantu ta iha śruvantu sukṣatrāso varuṇomitro aghni


viśo-viśa īḍyamadhvareṣvadṛptakratumaratiṃ yuvatyoḥ

divaḥ śiśuṃ sahasaḥ sūnumaghniṃ yajñasya ketumaruṣaṃ yajadhyai

aruṣasya duhitarā virūpe stṛbhiranyā pipiśe sūro anyā

mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne

pra vāyumachā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām

dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavimiyakṣasi prayajyo

sa me vapuśchadayadaśvinoryo ratho virukmān manasā yujānaḥ

yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca

parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatamapyāni

satyaśrutaḥ kavayo yasya ghīrbhirjaghata sthātarjaghadākṛṇudhvam

pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt

ghnābhirachidraṃ śaraṇaṃ sajoṣā durādharṣaṃ ghṛṇate śarma yaṃsat

pathas-pathaḥ paripatiṃ vacasyā kāmena kṛto abhyānaḷ arkam

sa no rāsacchurudhaścandrāghrā dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā


prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sughabhastiṃ ṛbhvam

hotā yakṣad yajataṃ pastyānāmaghnistvaṣṭāraṃ suhavaṃ vibhāvā

bhuvanasya pitaraṃ ghīrbhirābhī rudraṃ divā vardhayā rudramaktau

bṛhantaṃ ṛṣvamajaraṃ suṣumnaṃ ṛdhagh ghuvema kavineṣitāsa

ā
yuvānaḥ kavayo yajñiyāso maruto ghanta ghṛṇato varasyām

acitraṃ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅghirasvat

pra vīrāya pra tavase turāyājā yūtheva paśurakṣirastam

sa pispṛśati tanvi śrutasya stṛbhirna nākaṃ vacanasyavipa


yo rajāṃsi vimame pārthivāni triścid viṣṇurmanave bādhitāya

tasya te śarmannupadadyamāne rāyā madema tanvā tanā ca

tan no.ahirbudhnyo abdhirarkaistat parvatastat savitā cano dhāt

tadoṣadhībhirabhi rātiṣāco bhaghaḥ purandhirjinvatu pra rāye

nu no rayiṃ rathyaṃ carṣaṇiprāṃ puruvīraṃ maha ṛtasya ghopām

kṣayaṃ dātājaraṃ yena janān spṛdho adevīrabhi cakramāma viśa ādevīrabhyaśnavāma
the divine comedy purgatory| the divine comedy purgatory
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 49