Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 5

Rig Veda Book 6. Hymn 5

Rig Veda Book 6 Hymn 5

हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम

य इन्वति दरविणानि परचेता विश्ववाराणि पुरुवारोध्रुक

तवे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः

कषामेव विश्वा भुवनानि यस्मिन सं सौभगानि दधिरेपावके

तवं विक्षु परदिवः सीद आसु करत्वा रथीरभवो वार्याणाम

अत इनोषि विधते चिकित्वो वयानुषग जातवेदो वसूनि

यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात

तमजरेभिर्व्र्षभिस्तव सवैस्तपा तपिष्ठ तपसा तपस्वान

यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत

स मर्त्येष्वम्र्त परचेता राया दयुम्नेन शरवसा वि भाति

स तत कर्धीषितस्तूयमग्ने सप्र्धो बाधस्व सहसा सहस्वान

यच्छस्यसे दयुभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म

अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम

अश्याम वाजमभि वाजयन्तो.अश्याम दयुम्नमजराजरं ते


huve vaḥ sūnuṃ sahaso yuvānamadroghavācaṃ matibhiryaviṣṭham

ya invati draviṇāni pracetā viśvavārāṇi puruvāroadhruk

tve vasūni purvaṇīka hotardoṣā vastorerire yajñiyāsaḥ

kṣāmeva viśvā bhuvanāni yasmin saṃ saubhaghāni dadhirepāvake

tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīrabhavo vāryāṇām

ata inoṣi vidhate cikitvo vyānuṣagh jātavedo vasūni

yo naḥ sanutyo abhidāsadaghne yo antaro mitramaho vanuṣyāt

tamajarebhirvṛṣabhistava svaistapā tapiṣṭha tapasā tapasvān

yaste yajñena samidhā ya ukthairarkebhiḥ sūno sahaso dadāśat

sa martyeṣvamṛta pracetā rāyā dyumnena śravasā vi bhāti

sa tat kṛdhīṣitastūyamaghne spṛdho bādhasva sahasā sahasvān

yacchasyase dyubhirakto vacobhistajjuṣasva jariturghoṣi manma

aśyāma taṃ kāmamaghne tavotī aśyāma rayiṃ rayivaḥ suvīram

aśyāma vājamabhi vājayanto.aśyāma dyumnamajarājaraṃ te
the secret doctrine 3 vol set| the secret doctrine 3 vol set
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 5