Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 50

Rig Veda Book 6. Hymn 50

Rig Veda Book 6 Hymn 50

हुवे वो देवीमदितिं नमोभिर्म्र्ळीकाय वरुणं मित्रमग्निम

अभिक्षदामर्यमणं सुशेवं तरातॄन देवान सवितारं भगं च

सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान

दविजन्मानो य रतसापः सत्याः सवर्वन्तो यजता अग्निजिह्वाः

उत दयावाप्र्थिवी कषत्रमुरु बर्हद रोदसी शरणं सुषुम्ने

महस करथो वरिवो यथा नो.अस्मे कषयाय धिषणे अनेहः

आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवो.अध्र्ष्टाः

यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान

मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा

शरुत्वा हवं मरुतो यद ध याथ भूमा रेजन्ते अध्वनि परविक्ते

अभि तयं वीरं गिर्वणसमर्चेन्द्रं बरह्मणा जरितर्नवेन

शरवदिद धवमुप च सतवानो रासद वाजानुप महो गर्णानः

ओमानमापो मानुषीरम्र्क्तं धात तोकाय तनयाय शंयोः

यूयं हि षठा भिषजो मात्र्तमा विश्वस्य सथातुर्जगतो जनित्रीः

आ नो देवः सविता तरायमाणो हिरण्यपाणिर्यजतो जगम्यात

यो दत्रवानुषसो न परतीकं वयूर्णुते दाशुषे वार्याणि

उत तवं सूनो सहसो नो अद्या देवानस्मिन्नध्वरे वव्र्त्याः

सयामहं ते सदमिद रातौ तव सयामग्ने.अवसा सुवीरः

उत तया मे हवमा जग्म्यातं नासत्या धीभिर्युवमङग विप्रा

अत्रिं न महस्तमसो.अमुमुक्तं तूर्वतं नरा दुरितादभीके

ते नो रायो दयुमतो वाजवतो दातारो भूत नर्वतः पुरुक्षोः

दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मर्लता चदेवाः

ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्म्र्ळन्तु वायुः

रभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः

उत सय देवः सविता भगो नो.अपां नपादवतु दानु पप्रिः

तवष्टा देवेभिर्जनिभिः सजोषा दयौर्देवेभिः पर्थिवी समुद्रैः

उत नो.अहिर्बुध्न्यः शर्णोत्वज एकपात पर्थिवी समुद्रः

विश्वे देवा रताव्र्धो हुवाना सतुता मन्त्राः कविशस्ता अवन्तु

एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः

गना हुतासो वसवो.अध्र्ष्टा विश्वे सतुतासो भूता यजत्राः


huve vo devīmaditiṃ namobhirmṛḷīkāya varuṇaṃ mitramaghnim

abhikṣadāmaryamaṇaṃ suśevaṃ trātṝn devān savitāraṃ bhaghaṃ ca

sujyotiṣaḥ sūrya dakṣapitṝnanāghāstve sumaho vīhi devān

dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā aghnijihvāḥ


uta dyāvāpṛthivī kṣatramuru bṛhad rodasī śaraṇaṃ suṣumne

mahas karatho varivo yathā no.asme kṣayāya dhiṣaṇe aneha

ā
no rudrasya sūnavo namantāmadyā hūtāso vasavo.adhṛṣṭāḥ


yadīmarbhe mahati vā hitāso bādhe maruto ahvāma devān

mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā

rutvā havaṃ maruto yad dha yātha bhūmā rejante adhvani pravikte

abhi tyaṃ vīraṃ ghirvaṇasamarcendraṃ brahmaṇā jaritarnavena

śravadid dhavamupa ca stavāno rāsad vājānupa maho ghṛṇāna


omānamāpo mānuṣīramṛktaṃ dhāta tokāya tanayāya śaṃyoḥ

yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthāturjaghato janitrīḥ

ā
no devaḥ savitā trāyamāṇo hiraṇyapāṇiryajato jaghamyāt

yo datravānuṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi

uta tvaṃ sūno sahaso no adyā devānasminnadhvare vavṛtyāḥ


syāmahaṃ te sadamid rātau tava syāmaghne.avasā suvīra


uta tyā me havamā jaghmyātaṃ nāsatyā dhībhiryuvamaṅgha viprā

atriṃ na mahastamaso.amumuktaṃ tūrvataṃ narā duritādabhīke

te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ

daśasyanto divyāḥ pārthivāso ghojātā apyā mṛlatā cadevāḥ


te no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇurmṛḷantu vāyu

bhukṣā vājo daivyo vidhātā parjanyāvātā pipyatāmiṣaṃ na


uta sya devaḥ savitā bhagho no.apāṃ napādavatu dānu papriḥ

tvaṣṭā devebhirjanibhiḥ sajoṣā dyaurdevebhiḥ pṛthivī samudrai


uta no.ahirbudhnyaḥ śṛotvaja ekapāt pṛthivī samudraḥ

viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu

evā napāto mama tasya dhībhirbharadvājā abhyarcantyarkaiḥ

ghnā hutāso vasavo.adhṛṣṭā viśve stutāso bhūtā yajatrāḥ
how do we know about the earth's interior| hawaiian mythology man shark
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 50