Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 51

Rig Veda Book 6. Hymn 51

Rig Veda Book 6 Hymn 51

उदु तयच्चक्षुर्महि मित्रयोरानेति परियं वरुणयोरदब्धम

रतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिताव्यद्यौत

वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः

रजु मर्तेषु वर्जिना च पश्यन्नभि चष्टे सूरो अर्य एवान

सतुष उ वो मह रतस्य गोपानदितिं मित्रं वरुणं सुजातान

अर्यमणं भगमदब्धधीतीनछा वोचे सधन्यः पावकान

रिशादसः सत्पतीन्रदब्धान महो राज्ञः सुवसनस्य दातॄन

यूनः सुक्षत्रान कषयतो दिवो नॄनादित्यान याम्यदितिं दुवोयु

दयौष पितः पर्थिवि मातरध्रुगग्ने भरातर्वसवो मर्ळता नः

विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त

मा नो वर्काय वर्क्ये समस्मा अघायते रीरधता यजत्राः

यूयं हि षठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव

मा व एनो अन्यक्र्तं भुजेम मा तत कर्म वसवो यच्चयध्वे

विश्वस्य हि कषयथ विश्वदेवाः सवयं रिपुस्तन्वं रीरिषीष्ट

नम इदुग्रं नम आ विवासे नमो दाधार पर्थिवीमुत दयाम

नमो देवेभ्यो नम ईश एषां कर्तं चिदेनो नमसाविवासे

रतस्य वो रथ्यः पूतदक्षान रतस्य पस्त्यसदो अदब्धान

ताना नमोभिरुरुचक्षसो नॄन विश्वान व आ नमे महो यजत्राः

ते हि शरेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति

सुक्षत्रासो वरुणो मित्रो अग्निरतधीतयो वक्मराजसत्याः

ते न इन्द्रः पर्थिवी कषाम वर्धन पूषा भगो अदितिः पञ्च जनाः

सुशर्माणः सववसः सुनीथा भवन्तु नःसुत्रात्रासः सुगोपाः

नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता

आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द

अप तयं वर्जिनं रिपुं सतेनमग्ने दुराध्यम

दविष्ठमस्य सत्पते कर्धी सुगम

गरावाणः सोम नो हि कं सखित्वनाय वावशुः

जही नयत्रिणं पणिं वर्को हि षः

यूयं हि षठा सुदानव इन्द्रज्येष्ठा अभिद्यवः

कर्ता नो अध्वन्ना सुगं गोपा अमा

अपि पन्थामगन्महि सवस्तिगामनेहसम

येन विश्वाः परिद्विषो वर्णक्ति विन्दते वसु


udu tyaccakṣurmahi mitrayorāneti priyaṃ varuṇayoradabdham

ṛtasya śuci darśatamanīkaṃ rukmo na diva uditāvyadyaut

veda yastrīṇi vidathānyeṣāṃ devānāṃ janma sanutarā ca vipra

ju marteṣu vṛjinā ca paśyannabhi caṣṭe sūro arya evān

stuṣa u vo maha ṛtasya ghopānaditiṃ mitraṃ varuṇaṃ sujātān

aryamaṇaṃ bhaghamadabdhadhītīnachā voce sadhanyaḥ pāvakān

riśādasaḥ satpatīnradabdhān maho rājñaḥ suvasanasya dātṝn

yūnaḥ sukṣatrān kṣayato divo nṝnādityān yāmyaditiṃ duvoyu

dyauṣ pitaḥ pṛthivi mātaradhrughaghne bhrātarvasavo mṛḷatā naḥ

viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta

mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ


yūyaṃ hi ṣṭhā rathyo nastanūnāṃ yūyaṃ dakṣasya vacaso babhūva

mā va eno anyakṛtaṃ bhujema mā tat karma vasavo yaccayadhve

viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripustanvaṃ rīriṣīṣa

nama idughraṃ nama ā vivāse namo dādhāra pṛthivīmuta dyām

namo devebhyo nama īśa eṣāṃ kṛtaṃ cideno namasāvivāse

tasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān

tānā namobhirurucakṣaso nṝn viśvān va ā name maho yajatrāḥ


te hi śreṣṭhavarcasasta u nastiro viśvāni duritā nayanti

sukṣatrāso varuṇo mitro aghnirtadhītayo vakmarājasatyāḥ


te na indraḥ pṛthivī kṣāma vardhan pūṣā bhagho aditiḥ pañca janāḥ


suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥsutrātrāsaḥ sughopāḥ


nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā

sānebhiryajamāno miyedhairdevānāṃ janma vasūyurvavanda

apa tyaṃ vṛjinaṃ ripuṃ stenamaghne durādhyam

daviṣṭhamasya satpate kṛdhī sugham

ghrāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ

jahī nyatriṇaṃ paṇiṃ vṛko hi ṣa


yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ

kartā no adhvannā sughaṃ ghopā amā

api panthāmaghanmahi svastighāmanehasam

yena viśvāḥ paridviṣo vṛṇakti vindate vasu
ramayana picture book| ramayana of valmiki book 2
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 51