Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 52

Rig Veda Book 6. Hymn 52

Rig Veda Book 6 Hymn 52

न तद दिवा न पर्थिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः

उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा

अति वा यो मरुतो मन्यते नो बरह्म वा यः करियमाणं निनित्सात

तपूंषि तस्मै वर्जिनानि सन्तु बरह्मद्विषमभि तं शोचतु दयौः

किमङग तवा बरह्मणः सोम गोपां किमङग तवाहुरभिशस्तिपां नः

किमङग नः पश्यसि निद्यमानान बरह्मद्विषे तपुषिं हेतिमस्य

अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः

अवन्तु मा पर्वतासो धरुवासो.अवन्तु मा पितरो देवहूतौ

विश्वदानीं सुमनसः सयाम पश्येम नु सूर्यमुच्चरन्तम

तथा करद वसुपतिर्वसूनां देवानोहानो.अवसागमिष्ठः

इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना

पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव

विश्वे देवास आ गत शर्णुता म इमं हवम

एदं बर्हिर्नि षीदत

यो वो देवा घर्तस्नुना हव्येन परतिभूषति

तं विश्व उप गछथ

उप नः सूनवो गिरः शर्ण्वन्त्वम्र्तस्य ये

सुम्र्ळीका भवन्तु नः

विश्वे देवा रताव्र्ध रतुभिर्हवनश्रुतः

जुषन्तां युज्यं पयः

सतोत्रमिन्द्रो मरुद्गणस्त्वष्ट्र्मान मित्रो अर्यमा

इमा हव्या जुषन्त नः

इमं नो अग्ने अध्वरं होतर्वयुनशो यज

चिकित्वान दैव्यं जनम

विश्वे देवाः शर्णुतेमं हवं मे ये अन्तरिक्षे य उप दयवि षठ

ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन बर्हिषि मादयध्वम

विश्वे देवा मम शर्ण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म

मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद वो अन्तमा मदेम

ये के च जमा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे

ते अस्मभ्यमिषये विश्वमायुः कषप उस्रा वरिवस्यन्तुदेवाः

अग्नीपर्जन्याववतं धियं मे.अस्मिन हवे सुहवा सुष्टुतिंनः

इळामन्यो जनयद गर्भमन्यः परजावतीरिष आ धत्तमस्मे

सतीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे

अस्मिन नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम


na tad divā na pṛthivyānu manye na yajñena nota śamībhirābhiḥ

ubjantu taṃ subhvaḥ parvatāso ni hīyatāmatiyājasya yaṣṭā


ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt

tapūṃṣi tasmai vṛjināni santu brahmadviṣamabhi taṃ śocatu dyau


kimaṅgha tvā brahmaṇaḥ soma ghopāṃ kimaṅgha tvāhurabhiśastipāṃ naḥ

kimaṅgha naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetimasya

avantu māmuṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ


avantu mā parvatāso dhruvāso.avantu mā pitaro devahūtau

viśvadānīṃ sumanasaḥ syāma paśyema nu sūryamuccarantam

tathā karad vasupatirvasūnāṃ devānohāno.avasāghamiṣṭha


indro nediṣṭhamavasāghamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā

parjanyo na oṣadhībhirmayobhuraghniḥ suśaṃsaḥ suhavaḥ piteva

viśve devāsa ā ghata śṛṇutā ma imaṃ havam

edaṃ barhirni ṣīdata

yo vo devā ghṛtasnunā havyena pratibhūṣati

taṃ viśva upa ghachatha

upa naḥ sūnavo ghiraḥ śṛvantvamṛtasya ye

sumṛḷīkā bhavantu na


viśve devā ṛtāvṛdha ṛtubhirhavanaśrutaḥ

juṣantāṃ yujyaṃ paya


stotramindro marudghaṇastvaṣṭṛmān mitro aryamā

imā havyā juṣanta na


imaṃ no aghne adhvaraṃ hotarvayunaśo yaja

cikitvān daivyaṃ janam

viśve devāḥ śṛutemaṃ havaṃ me ye antarikṣe ya upa dyavi ṣṭha

ye aghnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam

viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napācca manma

mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣvid vo antamā madema

ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe

te asmabhyamiṣaye viśvamāyuḥ kṣapa usrā varivasyantudevāḥ


aghnīparjanyāvavataṃ dhiyaṃ me.asmin have suhavā suṣṭutiṃnaḥ

iḷāmanyo janayad gharbhamanyaḥ prajāvatīriṣa ā dhattamasme

stīrṇe barhiṣi samidhāne aghnau sūktena mahā namasā vivāse

asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam
rig veda book 7 hymn 31| rig veda book 7 hymn 31
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 52