Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 53

Rig Veda Book 6. Hymn 53

Rig Veda Book 6 Hymn 53

वयमु तवा पथस पते रथं न वाजसातये

धिये पूषन्नयुज्महि

अभि नो नर्यं वसु वीरं परयतदक्षिणम

वामं गर्हपतिं नय

अदित्सन्तं चिदाघ्र्णे पूषन दानाय चोदय

पणेश्चिद विम्रदा मनः

वि पथो वाजसातये चिनुहि वि मर्धो जहि

साधन्तामुग्र नो धियः

परि तर्न्धि पणीनामारया हर्दया कवे

अथेमस्मभ्यं रन्धय

वि पूषन्नारया तुद पणेरिछ हर्दि परियम

अथें...

आ रिख किकिरा कर्णु पणीनां हर्दया कवे

अथें...

यां पूषन बरह्मचोदनीमारां बिभर्ष्याघ्र्णे

तया समस्य हर्दयमा रिख किकिरा कर्णु

या ते अष्ट्रा गोोपशाघ्र्णे पशुसाधनी

तस्यास्ते सुम्नमीमहे

उत नो गोषणिं धियमश्वसां वाजसामुत

नर्वत कर्णुहि वीतये


vayamu tvā pathas pate rathaṃ na vājasātaye

dhiye pūṣannayujmahi

abhi no naryaṃ vasu vīraṃ prayatadakṣiṇam

vāmaṃ ghṛhapatiṃ naya

aditsantaṃ cidāghṛṇe pūṣan dānāya codaya

paṇeścid vimradā mana


vi patho vājasātaye cinuhi vi mṛdho jahi

sādhantāmughra no dhiya


pari tṛndhi paṇīnāmārayā hṛdayā kave

athemasmabhyaṃ randhaya

vi pūṣannārayā tuda paṇericha hṛdi priyam

atheṃ...

ā
rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave

atheṃ...


yāṃ pūṣan brahmacodanīmārāṃ bibharṣyāghṛṇe

tayā samasya hṛdayamā rikha kikirā kṛṇu

yā te aṣṭrā ghoopaśāghṛṇe paśusādhanī

tasyāste sumnamīmahe

uta no ghoṣaṇiṃ dhiyamaśvasāṃ vājasāmuta

nṛvat kṛṇuhi vītaye
guide for the perplexed chapter| guide for the perplexed chapter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 53