Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 54

Rig Veda Book 6. Hymn 54

Rig Veda Book 6 Hymn 54

सं पूषन विदुषा नय यो अञ्जसानुशासति

य एवेदमिति बरवत

समु पूष्णा गमेमहि यो गर्हानभिशासति

इम एवेति चब्रवत

पूष्णश्चक्रं न रिष्यति न कोशो.अव पद्यते

नो अस्य वयथते पविः

यो अस्मै हविषाविधन न तं पूषापि मर्ष्यते

परथमो विदते वसु

पूषा गा अन्वेतु नः पुषा रक्षत्वर्वतः

पूषा वाजं सनोतु नः

पूषन्ननु पर गा इहि यजमानस्य सुन्वतः

अस्माकं सतुवतामुत

माकिर्नेशन माकीं रिषन माकीं सं शारि केवटे

अथारिष्टाभिरा गहि

शर्ण्वन्तं पूषणं वयमिर्यमनष्टवेदसम

ईशानंराय ईमहे

पूषन तव वरते वयं न रिष्येम कदा चन

सतोतारस्त इह समसि

परि पूषा परस्ताद धस्तं दधातु दक्षिणम

पुनर्नो नष्टमाजतु


saṃ pūṣan viduṣā naya yo añjasānuśāsati

ya evedamiti bravat

samu pūṣṇā ghamemahi yo ghṛhānabhiśāsati

ima eveti cabravat

pūṣṇaścakraṃ na riṣyati na kośo.ava padyate

no asya vyathate pavi


yo asmai haviṣāvidhan na taṃ pūṣāpi mṛṣyate

prathamo vidate vasu

pūṣā ghā anvetu naḥ puṣā rakṣatvarvataḥ

pūṣā vājaṃ sanotu na


pūṣannanu pra ghā ihi yajamānasya sunvataḥ

asmākaṃ stuvatāmuta

mākirneśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe

athāriṣṭābhirā ghahi

śṛ
vantaṃ pūṣaṇaṃ vayamiryamanaṣṭavedasam

īś
naṃrāya īmahe

pūṣan tava vrate vayaṃ na riṣyema kadā cana

stotārasta iha smasi

pari pūṣā parastād dhastaṃ dadhātu dakṣiṇam

punarno naṣṭamājatu
umma theologica part 3| umma theologica part 3
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 54